Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 896
________________ ८८२ जम्बूद्वीपप्रप्तिसत्रे चपल-तुरंगा तेषां पुनः कीदृशानाम् वरतुरङ्गानाम् 'लंघणवग्गणधाणधोरणतिवइजइण सिक्खियगईणं' लंधनवल्गन-धारणधोरणत्रिपदिजयिशिक्षितगतीनाम् सूत्रे प्रकृतत्वात् पदव्यत्यासः तत्र शिक्षितम् अभ्यस्तं लंघन गर्दादेरतिक्रमणं उल्लंघनं वल्गनम् उत्कूदनम् धावनम्-शोघ्रगमनम् त्वरितं वेगेन गमनम् धोरणं गतिचातुर्यम् तथा त्रिपदी भूमौ त्रिपदा स्थानम् जयिनी अन्यस्य गति जयनशीला गतिश्च येषाम् ते तथा अत्र शिक्षितपदं सर्वतः आदौ प्रयोक्तव्यं मूले पद व्यत्ययः प्राकृतत्वात् पुनः कीदृशानाम् 'ललंतलामगललायवरभूसणाणं' ललद्रम्य गललातवरभूषणानाम् ललन्ति दोलायमानानि 'लाम' इति रम्याणि गललातानि कण्ठे न्यस्तानि वरभूषणानि श्रेष्ठालङ्कारा येषां ते तथा तेषाम् तथा 'मुहमंडग ओचूलग थासग अहिलाण चामरगंडपरिमंडियकडीणं' मुखभाण्डकावचूळस्थासकाहिलाण चामर गण्डपरिमण्डितकटीनाम् तत्र मुखमण्डकं मुखाभरणम् अवचूला प्रलम्बगुच्छाः स्थासकाः दप्पणाकारा अश्वालङ्काराः अहिलाणं मुखसंयमनम् एतानि सन्ति येषामिति मुखभाण्डकावचूलस्थासकाहिलाणाः अत्र मत्वर्थीयलोपो द्रष्टव्यः तथा चामरगण्डैः चामरदण्डै परिमण्डिता शोभिता कटिः कटिप्रदेशो येषां ते तथा भूतास्तेषाम् बहुव्रीहे पश्चात् कर्मधारयः पुनः कीदृशानाम् 'किंकरवरतरुणपरिग्गहियाणं' किङ्कर-वरतरुणपरिगृहीतानाम् किङ्कराः अश्वानां किङ्करभूताः ये वरतरुणाः वर युवपूरुषास्तैः परिगृहीतानाम् अवलम्बितानाम् 'अट्ठसयं वरतुरगाणं पुरो अहाणुपुवीए संपटियं' त्ति अष्टशतम् अष्टोत्तरं शतम् उक्तविशेषणविशिष्ठानां वरतुरगाणां पुरतः अग्रे यथानुपूर्त्या यथाक्रम संप्रस्थितम् अत्राष्टाशतमित्युपलक्षणं तेन चतुरशीत्यश्वानामन्यत्र कथितानां संग्रहो भवतीति ज्ञातव्यम् । अथ गजाः 'तयणंतरं च णं ईसिदंताणं ईसिमत्ताणं लंघन क्रिया में गतं आदि के लंधन करने में शिक्षित, कूदने की क्रिया में शिक्षित, धावन क्रिया में शिक्षित भूमि में तीन पैरों से खडे होने की क्रिया में शिक्षित, तथा अन्य को गति को परास्त करनेवाली गतिवाले, गलो में लटकते हुए रम्य श्रेष्ट आभूषणों वाळे, मुख के आभूषणों से. अपचलों से लम्बे २ गुच्छों से, स्थासकों से-दर्पण के जसे अश्वालङ्कारों से अहिलाणलगामों से युक्त, तथा चामर दण्डों से सुशोभित कटि प्रदेशवाले, किंकर मृत श्रेष्ठ युवा पुरुष जिन्हें पड़े हुए हैं ऐसे १०८एकसो पाठ धोड़े प्रस्थित हुए यह१०८पद उपलक्षणरूप है इसलिये यहाँ ८४ लाख घोड़ों का संग्रह हुआ जानना चाहिये (तयणंतरंचणं ईसिदंताणं ईसीमत्ताणं સાળંગવામાં શિક્ષિત થયેલા, કૂદવાની ક્રિયામાં શિક્ષિત ધાવન ક્રિયામાં શિક્ષિત, ભૂમિમાં ત્રણ પગ ઉપર ઉભા રહેવાની ક્રિયામાં શિક્ષિત તેમજ બીજાઓની ગતિઓને પરાસ્ત કરનારી ગતિ વાળા, ગ્રીવા એમાં ઝૂલતા રમ્ય શ્રેષ્ઠ આભૂષણે વાળા, મુખના આભૂષાથી.. અવર્લેના લાંબા-લાંબા ગુચ્છાઓથી, સ્થાથી-દર્પણ જેવા અશ્વાલંકારોથી અહિ થી યુક્ત તથા ચામર દ ડાથી સુશોભિત કટિ પ્રદેશ વાળા કિંકર ભ્રત શ્રેષ્ઠ યુવા પુરુષોએ જેમને પકડી રાખ્યા છે એવા ૧૦૮ ઘોડાઓ પ્રસ્થિત થયા. આ ૧૦૮ ५६ ३५क्षY ३५ छ. से पहथी भत्रे ८४ वा घामाना सडथये। छे. (तयणंतर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994