Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका १.३ वक्षस्कारः सू० ३० भरतराक्षः राज्याभिषेकविषयकनिरूपणम् ९२१ रेइवा' तद्यथानाम :: आलिङ्ग्यपुष्कर इति वा, आलिङ्गितुं योग्यः कमलबीजकोशः कमलमध्यभाग इत्यर्थः ननु रत्नादीनां पुद्गला औदारिकास्ते वैक्रियसमुद्धाते कथं ग्रहणयोग्याः ? इति चेत् उच्यते औदारिका अपि ते पुद्गला गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुग्दलानां तत्तत्सामग्रीवशात् तथा तथापरिणमनात् अतो न कश्चिद्दोषलेशोऽपीति, पूर्ववैक्रियसमुद्धातस्य जीवप्रयत्नरूपत्वेन क्रम क्रम मन्दमन्दतरभा वापन्नत्वेन क्षोणशक्तिकत्वात् इष्टकार्यसिद्धेः। अथ समभूमिभागे आभियोग्यास्ते देवाः यत्कृतवन्तः तदाह-'तस्सण बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झ देसभाए एत्थ णं महं एगं अभिसेयमण्डवं विउव्वति' तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महान्तम् एकमभिषेकमण्डपं विकुर्वन्ति निर्मान्ति मण्डपस्य विशेषमाह 'अणेगखंभसयसण्णिविटं जाव गंधटिभूयं पेच्छाघरमंडववण्णगोत्ति' अनेकममुद्धात करके उन्होंने बहुमगरमणीय भूमिभाग की विकुर्वणा की-- (से जहानामए आलिंगपुक्खरे हवा) वह बहुसमरमणीय भूमिभाग आलिङ्ग पुष्कर के जैसा प्रतीत होता था-कमलबीज का नाम मलिङ्गपुष्कर है. शंका-रत्नादिकां के पुद्गल औदारिक होते हैं वे वैक्रियसमुद्धात द्वारा ग्रहण योग्य कैसे हो सकते हैं. ! तो इप आशंका का उत्तर ऐसा है कि औदारिक भी वे पुद्गल गृहोत होते हुए वैक्रियरूप से परिणम जाते हैं, क्योंकि तत्तत्सामग्री के वश से पुद्गलों का उस उस स्वभावरूप से परिणमन हो जाता है. इसलिए यहां कोई भी दोष संभवित नहीं होता है. पूर्व वैक्रियसमुद्धात जीवका एक प्रकार का प्रयत्न विशेषरूप था. इसलिए उसमें क्रम क्रम से मन्द मन्दतर रूपता आने के कारण वह क्षीण शक्तिवाला हो जाता है. इसलिये इससे इष्ट कार्य सिद्ध नहीं होता है. (तस्म णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमग्झदेसभाए एत्थ णं एगं महं अभिसेयमंडवं विउव्वति) उस बहुसमरमणीय भूमिभाग के ठीक मध्यभाग में एक विशाल अभिषेक मंडप की उन्होंने विकुर्वणा को- वैक्रियशक्ति द्वारा एक विशाल अभिषेक मंडप बनाया भरमणीय भनागनी (पाशी. (से जहानामए आलिंगपुक्खरेइ वा) ते पहुसम. ૨મણીય ભૂમિભાગ આલિંગ પુર જેવા પ્રતીત થતા હતા. કમલ બીજ નું નામ અલિંગ પુષ્કર છે. શંકા–રનાદિકના પ્રદૂગલે ઔદારિક હોય છે. તે વૈક્રિય સમુઘાત દ્વારા ટા કવીરીતે થઈ શકે છે. તે આ આશંકાને જવાબ આ પ્રમાણે છે કે તે પુદ્ગલે ઔદારિક છે છતાંએ ગૃહીત થઈ ને વિક્રિયરૂપમાં પરિગત થઈ જાય છે. કેમકે તત્ તત્ સામગ્રીના વશથી પુગલનું તત્ તત્ સ્વભાવ રૂપથી પરિણમન થઈ જાય છે એટલામાટે અહી કેઈપણ જાતના દેશની સંભાવના ઉત્પન થતી નથી. પૂર્વ ક્રિય સમુઘાત જીવનું એક પ્રકારનું પ્રયન વિશેષ રૂ૫હતું. એથી તેમાં ક્રમશઃ મન્દમદતર રૂપતા આવવા થી તે ક્ષીણુ શક્તિયુંકત થઈ जय छे. अथा सनाथी
सिद्ध यतु नथी. (तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए पन्थ ण पगं महं अभिसेयमंडवं विउठवंति) ते मसभरमणीय ભૂમિભાગના ઠીક મધ્યભાગમાં એક વિશાળ અભિષેક મંડપની તેમણે વિદુર્વણ કરી. એટલે કે वैश्य शशि भर से विशाण अभिषे भ७५नु निर्भाष्य ज्यु (अणेगखंभलयसण्णि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org