Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
९२४
जम्बूद्वीपप्रज्ञप्तिसूत्रे ज्ञात्वा हृदि अवधार्य हृष्टतुष्ट यावत् पौषधशालातः प्रतिनिष्क्रामति निर्गच्छति अत्र यावत्पदा हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशसिर्पद हृदय इति ग्राह्यम् 'पडिमिक्लमित्ता' पौषधशालातः प्रतिनिष्कम्य बहि निर्गत्य 'कोडुंबियपुरिसे सदावेइ सदायित्ता एवं क्यासी' कोटुम्बिकपुरुषान् शब्दयति आह्वयति शब्दयित्वा आहूय एवं वक्ष्यमाण प्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हस्थिरयणं पडिकप्पेह' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः! आभिषेक्यम् अभिषेकयोग्य हस्तिरत्नं प्रधानपट्टहस्तिनमित्यर्थः प्रतिकल्प्य सज्जीकृत्य, 'हयगय जाव सण्णाहेह' हयः गज यावत् सन्नाहयत मत्र यावत्पदात् हयगजरथप्रवरयोधकलितां चातुर्राङ्गणी चत्वारिहयादीनि अङ्गानि यस्याः सा तथाभूता.तां सेनां सन्नाहयत. सज्जीकुरुत 'सण्णाहेत्ता' सन्नाहयित्वा सज्जीकृत्य 'एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति' एताम् उक्तप्रकाराम् आज्ञप्तिकां प्रत्यर्पयत समर्पयत यावत्प्रत्यर्पयन्ति । कार्य सम्पाद्यकथयन्तीत्यर्थः अत्र यावत्पदात् ते देवानुप्रियाः राज्ञ आज्ञानुसारेण हयादि सज्जीकरणसंतुष्ट चित्त हुआ और पौषधशाला से बाहर आया यहां यावत्पद "हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्यितः हर्षवशविसर्पद हृदयः” यह पूरा पाठ यहां पर लिया गया है। (पडिणिक्खमित्ता कोडुंबियपुरिसे सदावेइ ) पौषधशाला से बाहर आकर उसने कौटुम्बिक पुरुषों को बुलाया (सदावित्ता एवं वयासी) बुलाकर उनसे भरत महाराजा ने ऐसा कहा(खिप्पामेव भो देवणुप्पियाआभिसेक्कं हत्थिरयणं पडि कप्पेह) हे देवानुप्रियो तुम लोग जितनी जल्दी हो सके उतनोजल्दो अपने आभिषेक्य हस्तिर को सज्जित करो (पडि फप्पित्ता हय गय जाव सण्याहेह) सज्जितकरके हयगज एवं प्रवर योधाओं से कलित चतुरंगिणी सेना को भी सज्जित करो (सण्णाहेत्ता एयमाणत्तिय पच्चप्पिणह) सज्जित करके फिर मुझे खवर दो यहां यावत्पद से-ऐसाप्रकरण समझ लेना चाहिये-कि उन कौटुम्बिक पुरुषों ने महाराजा भरत के कहे अनुसार आभिषेक्य हस्तिरत्न को एवं चतुरंगिणी सेना को सज्जित कर दिया और એ સમાચાર સાંભળ્યા છે તે અતીવ હર્ષિત તેમજ સંતુષ્ટ ચિત્તવાળે થયે. અને પૌષધशाम थी महा२ माव्या मही यावत् ५६ थी "हृष्टतुष्टमित्तानन्दितः प्रीतिममाः परमसौमनस्यितः हर्षवशविलपद् हृदयः” थे रे। 48 सहीत थथे। छे. (पडिणिक्खमित्ता कोडंबियपुरिसे सहावेइ) पोषणामांथा मा२ मावाने तेथे जौटुमि पुरुषोन मोला या. (सहावित्ता एवं वयासी) मावावीन ते पुरुषोन तेथे ा प्रमाणे ४यु-(खिप्पामेव भो देवाणुप्पिया ! आभिसेक्क हत्थिरयण पडिकप्पेह) हेवानुप्रियो । तमे शातिशा मा. निय स्तरन ने सुसभित ४२१. (पडिकपिपत्ता हय गय जाव सण्णाहेइ) Arord કરીને હય-ગજ તેમજ પ્રવર દ્ધાએથી કલિત ચતુરગિણી સેનાને પણ સજિજત કરો (साणाहेत्ता एयमाणत्तिय पच्चप्पिणह) सland शने पछी भने ५१२ सा. सही યાવત્ પદથી આજાતનું પ્રકરણ સમજી લેવું જોઈએ કે તે કૌટુબિંક પુરુષોએ રાજા ભર(ાના આદેશ મુજબ આભિષેકય હસ્તિરત્ન તેમજ ચતુરંગિણી સેનાને સુસજિજત કરી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org