Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 946
________________ ९३२ जम्बुद्धीपप्रज्ञप्तिसूत्र णिसीइत्ता सोलसदेवसहस्से सकारेइ सम्माणेइ सक्कारिता सम्माणित्ता पडिविसज्जेइ पडिविसज्जित्ता बत्तीसं रायवर सहस्सा सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता सेणावइरयणं सकारेइ सम्माणेइ सकारिता सम्माणित्ता जाव पुरोहियरयणं सक्कारेइ सम्माणेइ सक्कारित्ता सम्माणित्ता एवं तिण्णि सढे सुत्रयारसए अट्ठारस सेणिप्पसेणीओ सक्कारेइ सम्माणेइ सक्कारिता सम्मणित्ता अण्णे य बहवे राइसर तलवर जावे सत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता पडिपिसज्जेइ पडिविसज्जित्ता उप्पिंपासायवरगए जाव विहरइ ॥सू०३१॥ छाया-ततः खलु स भरतो राजा आभियोग्यान् देवान् शब्दयति शब्दयित्वा एवं अवादीक्षिप्रमेव भो देवानुप्रिया ! मम महार्थम् महाघम् महार्हम् महाराज्याभिषेकमुपस्थापयत । ततः खलु ते आभियोग्या देवाः भरतेन राशा एवमुक्ताः सन्तः दृष्टतुष्ट चिस यावत् उत्तरपौरस्त्यं दिग्भागम् अपकामन्ति अपक्रम्य वैक्रियसमुद्घातेन समवनन्ति, एवं यथा विजयस्य तथा इत्थमपि यावत् पण्डकवने एकतो मिलन्ति एकतो मिलित्वा, यत्रव दक्षिणाभारतवर्षवर्ष यत्रैष विनीता राजधानी तत्रैव उपागच्छन्ति उपागत्य विनीता राजधानीमनुप्रदक्षिणी कुर्वन्तः अनुप्रदक्षिणी कुर्वन्तः यत्रैव अभिषेकमंडपो यत्रैष भरतो राजा तत्रैव उपागच्छन्ति उपागत्य तत् महाथ महाघ महाहं महाराज्याभिषेकम् उपस्थापयन्ति, ततः खलु तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने तिथिकरणदिवसनक्षत्रमुहूर्ते उत्तरप्रौष्टपदा विजये तैः स्वाभाविकैश्च उत्तरवैक्रियैश्च वरकमलप्रतिष्ठानैः सुरभिवरवारिप्रतिपूर्णः यावत् म. हता महता राज्याभिषेकेण अभिषिञ्चन्ति अभिषेको यथा विजयस्य, अभिषिच्य प्रत्येकं प्रत्येक यावत् अञ्जलिं कृत्वा ताभिरिष्टाभिः यथा प्रविशतो भणिता यावत् विरह इति कृत्वा जय जय शब्दं प्रयुञ्जन्ति | ततः खलु तं भरतं राजानं सेनापतिरत्नं यावत् पुरोहितरत्नम् त्रीणि च षष्ठानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावत् सार्थवाहप्रभृतयः पवमेव अभिषिञ्चन्ति तैः वरकमलप्रतिष्ठानैः तथैव यावत् अभिष्ट वन्ति च षोडशदेवस. हस्राणि पवमेव नवरं पक्षमसुकुमारया योवत् मुकुट पिनह्यन्ति। तदनन्तरं च खलु दर्दरमलयसुगन्धितैः गन्धैः गात्राणि अभ्युक्षन्ति दिव्यं च सुमनोदाम पिनह्यन्ति किं बहुना ? प्रन्थिमवेष्टिम यावत् विभूषितं कुर्वन्ति । ततः खलु स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः समानः कौटुम्बिापुरुषान् शब्दयति शयित्वा एषम् अवादीत्-क्षिप्रमेव भो देवानुप्रियाः! हस्तिस्कन्धवरगताः विनोताया राजधान्याः शृङ्गाटक त्रिकचतुष्कचत्वर यावत् महापथपथेषु महता महता शब्देन उद्घोषयन्तः उच्छुल्कम् उत्करम् उत्कृष्टम् अदेयम् अमेयम् अभटप्रवेशम् अदण्डकुदंडिमम् यावत् सपुरजनजानपदम् द्वादशसंवत्सरिकं प्रमोदं घोषयत, घोषयित्वा मम पतामाज्ञप्तिकां प्रत्यर्पयत इति ततः खलु ते कौटम्बिकपुरुषाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994