Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 944
________________ ९३० ___जम्बूद्वीपप्रज्ञप्तिसूत्रे मूलम्-तएणं से भरहे राया आभिओगे देवे सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! ममं महत्थं महग्धं महरिहं महारायाऽभिसेयं उवट्ठवेह तएणं ते आभिओगिका देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठ चित्ता जाव उत्तरपुरस्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउब्वियसमुग्घाएण समोहणंति. एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवणे एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विणीया रायहाणी तेणेव उवागच्छंति उवाग च्छित्ता विणीयं रायहाणी अणुप्पयाहिणी करेमाणा २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंति उवागच्छित्ता तं महग्धं महरिहं महारायाभिसेयं उवट्ठति, तएणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुहत्तंसि उत्तरपोट्टवयाविजयंसि तेहिं साभाविएहि य उत्तरवेउबिएहि य वरकमलपइट्ठाणेहिं सुरभिवरवारि पडिपुण्णेहिं जाव महया महया रायाभिसे एणं अभिसिंचंति अभिसेओ जहा विजयस्स अभिसिंचित्ता पत्तेअं २ जाव अंजलिं क१ ताहिं इटाहिं जहा पविसंतस्स भणिया जाव विहराहीत्तिकटु जयजयसदं पउंजंति। तए गं तं भरहं रायाणं सेणावइरयणे जाव पुरोहियरयणे तिण्णिय सट्ठा सृयसया अट्ठारस सेणिप्पसेणीओ अण्णेय बहवे जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचंति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अभिथुगंति य सोलसदेवसहस्सा एवं चेव णवरं पम्हसुकुमालए जाव मउडं पिणछेति,तयणंतरं च णं दद्रमलयसुगंधिएहिं गंधेहिं गायाहिं अब्भुक्खेंति दिव्वं च सुमणोदामं पिणछेति, कि बहुणा ! गंठिम वेढिम जाव विभूसियं करेंति, तएणं से भरहे राया महया महया रायाभिसेएणं अभिसिंचिए समाणे कोडंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडग चउक्क चच्चर जाव महापहपहेसु महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994