Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टाका तृ०३ वक्षस्कारःसू० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम ९२७ अणुपविसइ' ? ततः स भस्तो राजा स्त्रीरत्नेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिका सहस्त्रैः ऋतुविपरीतस्पर्शत्वेन शीतकाले उष्णस्पर्शः ग्रीष्मकाले शीतस्पर्श इत्यादिरूपेण ऋतुषु सुखस्पर्शदायिकानां स्त्रीणां द्वात्रिंशता सहस्बैरित्यर्थः यद्वाऽमृतकन्यात्वेन सदा कल्याणकारिकाकन्यकासहस्त्ररित्यर्थः तथा द्वात्रिंशता जनपदकल्याणिकासहस्त्रैः जनपदाः पर्दैकदेशे पदसमुदायोपचारात् जनपदाग्रगण्यः याः कल्याणिकाः सदा कल्याणकारिण्यो राजकन्या इत्यर्थः तासां द्वात्रिंशतासहस्त्ररित्यर्थः तथा द्वात्रिंशता द्वात्रिंशद्व? नाटकमहस्त्रैः द्वात्रिंशद्वद्धैः द्वात्रिंशता पात्रः बद्धैः संयुक्तैः द्वात्रिंशता नाटकप्तहस्त्रैः साद्ध सम्परिव्रतः सम्परिवेष्टितः सन् स भरतः अभिषेकमण्डपम् अनुप्रविशति 'अणुपविसित्ता, अनुप्रविश्य 'जेणेव अभिसेयपेढे तेणेव उवागच्छई' यत्रैव अभिषेकपीठं तत्रैव उपागच्छति स भरतः 'उवागच्छित्ता' उपागत्य 'अभिसेयपेढं अणुप्पदाहिणी करेमाणे अणुप्पदाहिणी करेमाणे पुरथिमिल्लेणंतिसोवाणपडिरूवएणं
और ३२-३२ पात्रों से बद्ध ३२ हजार नाटकों से सहित हुए वे ( अभिसेयमंडवं अणुपविसइ ) अभिषेक मंडप में प्रविष्ट हुए ( अणुपविसित्ता ) अभिषेक मंडप में प्रविष्ट होकर (जेणेव अभिसे यपीढे तेणेव उवागच्छइ)फिर वे जहां अभिषेक पीठ था वहां पर गये (उवागच्छित्ता अभिपेयपेढं अगुपदाहिणीकरेमाणे २ पुरथिमिल्लेणं तितोवाणपडिरूवएणं दुरूहइ) वहां जाकर के उन भरत राजा ने उस अभिषेकपीठ को तीन प्रदक्षिणाएं की फिर वे पूर्वभागावस्थित त्रिसोपान प्रतिरूपक से होकर उस पर चढ गये (दुरुहिता) वहां चढ़कर वे (जेणेव सीहासणे तेणेव स्वागछइ) जहांपर सिंहासन था वहां पर आये-(उवागच्छित्ता) वहां आकर (पुरस्थाभिमुहे सण्णिसण्णेत्ति) वे पूर्वदिशाकी ओर मुँह करके उम पर अच्छी तरह से बैठ गये (तए णं तस्स भरहस्स रण्णो बत्तीसं रायमहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छंति ) इसके बाद उस भरतराजा के ३२ हजार राजा जन जहां पर अभिषेक मण्डप था वहां पर आये ( उवागच्छित्ता अभिसेयमंडवं अणुपविसंति ) वहां आकर के वे अभिषेक मंडप में प्रविष्ट उ२ २ नाट? थी पश्विष्टित येतात भरतराज (अभिसेयमंडवं अणुपधि सइ) अनि भ७५मा प्रविष्ट थय। (अणुपविसित्ता) अभिषे भयमा प्रविष्ट थईन. (जेणेव अभिसेय पीढे तेणेव उपागच्छद) ५७ सय अभिषे४ पा8 खतु त्या पां241 (उवागच्छित्ता अभिसेयपे अनुप्पदाहिणी करेमाणे २ पुरथिमिल्लेणं तिसीवाणपडिरूवएणं दुरुहा ) ત્યાં તે જઈને શ્રી ભરત રાજાએ તે અભિક પીઠની ત્રણ પ્રદક્ષિણા કરી. પછી તેને પૂર્વ ભાગાવસ્થિત ત્રિપાન પ્રતિરૂપકો ઉપર આરૂઢ થઈ ને તે પીઠ ઉપર ચઢી ગયા. (दुरूहिता) त्यां यहीन तेस। (जेणेव सीहासणे तेणेव उघागच्छइ) न्यासिंहासन बत. या माव्या. ( उवागच्छित्ता) त्यां स.वीने (पुरस्थाभिमुहेसण्णिसण्णेत्ति) ता५५' हिशा त२३ भुम ४शन सन ७५२ सारी शत सी गया. (तपणं तस्स भरहस्स रण्णो बत्तीस राय सहस्सा जेणेव अभिसैयमंडवे तेणेव उवागच्छति) त्या२ मात ભરત મહા રાજાના ૩૨ હજાર રાજાઓ જયાં આભિક મંડપ હતા ત્યાં આવ્યા. (ા. गग्छिचा अभिसेयमंडव अणुपविसंति ) त्या भावीन तमा भमि भ७५ प्रdिe
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org