Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
८८८
- जम्बूद्वीपप्रज्ञप्तिसूत्रे
कुर्वन् सर्वद्धर्या हस्त्यश्वादि सर्व सम्पदा सर्वद्युत्या मणिमुकुटादि त्या सर्व कान्त्या यावत् निर्घोषनादितेन यावत्पदात् भेरी झल्लरी मृदङ्गानेकवाद्यपरिग्रहः तेषां निर्घोषनादितेन माध्वनिप्रतिरवेण ( युक्तः ) स महाराजो भरतः 'गामागरणगरखेड कब्बडमडब जोरिया सहोहिं वसमाणे बरमाणे जेणेव विणीया रायहाणी तेणेव उवागच्छर' ग्रामाकरनगर खेटकर्बट मडम्ब यावद् योजनान्तरिताभिः योजन व्यवहिताभिः वसतिभिः निवासस्थानैः वसन् वसन् निवसन् निवसन् यत्रैव विनीता तन्नाम्नी राजधानी तत्रैव उपागच्छति स भरतः । यावत्पदात् द्रोणमुख पत्तनाश्रम सम्बन्ध सहस्रमण्डितं स्तिमितमेदिनीकाम् उपद्रवरहितेन स्थिरमेदिनीस्थजनां वसुधामभिजयन् २ अय्याणि उत्तमोत्तमानि वराणि रत्नानि प्रतीच्छन् तद्दिव्यं चक्ररत्नमनुगच्छन् अनुगच्छन् इति ग्राहयम् ग्रामाकरनगरादोनां तु अस्मिन्नेव वक्षस्कारे अव्यवहित पड्विंशति सूत्रे द्रष्टव्यम् ' उवागच्छित्ता' उपागत्य ' विणीयाए रायहाणीए अदुरसामंते दुवालस जोयणायामं णवजो यणवित्थिन्नं जाव खंधावारनिवेस करेइ' विनीता राजधान्याः राजधानीभूतनगर्याः विनीता अदूरसामन् नातिदूरे नातिसमीपे द्वादशयोजनायामम् अष्टाचत्वारिशत्क्रोशर्पा र मितदैर्घ्यम्, नवयोजनविस्तीर्ण षट्त्रिंशत्क्रोश विस्तार भूतं यावत्स्कन्धावारनिवेशं करोति । अत्र यावत्पदात् वरनगरसहव्याप्त हुआ नही मानों ऐसा करता २ चल रहा था और हस्त्यश्वादि रूप अपनी सम्पत्ति से मणिमुकुटादिकों की चुति से एवं शारीरिक कान्ति से दिग्मंडल को आश्चर्य चकित करता हुआ आ रहा था साथ में अनेक प्रकार के बाजे बजते हुए आ रहे थे इस तरह वे भरत राजा ग्राम आकर नगर खेट, कर्बट आदि स्थानों में चार २ कोश से अन्तर से अपनी सेना का पडाव डालते २ और वहाँ के निवासियों द्वारा प्रदत्त प्रोति दान को स्वीकार करते २ जहाँ पर विनीता नाम की राजधानी थी वहाँ पर आ पहुँचे ग्राम आकर आदि पदों की व्याख्या इसी प्रकरण में २६ वे सूत्र में अभी २ की गई है सो वहीं से देख लेनी चाहिये (उवागच्छित्ता विणोयाए अदुरसामंते दुवालसजोयणायामं णव जोयणवित्थिन्नं नाव स्वधावा
निवेस करेइ) विनीता राजधानी के पास आकर इन्होंने अपनी सेना की ४८ कोश लम्बो રહ્યો હતા. તેમજ હસ્તિ અશ્વબાદિ રૂપ પેાતાની સમ્પત્તિ થી, મક્ત્તિ મુકુટાદિની દ્યુતિ થી તેમજ શારિરીક કાંતિ થી દિગ્મંડલ ને આશ્ચય ચકિત બનાવ તા ચાલી રહયા હતા. તેની સાથે અનેક પ્રકારના વાદ્યો વગાડનારા બેા વાદ્યો વગાડતા ચાલી રહ્યા હતા. આ પ્રમાણે ते भरत रान् ग्राम, भा४र, नगर, जेड, मुंड, वगेरे स्थानोभां यार-यार गाना अ ंतर થી પાતાની સેનાના પડાવ નાખતા નાખતા અને ત્યાંના નિવાસીએ દ્વારા પ્રદત્ત પ્રીતિદાનને સ્વીકારતા સ્વીકારતા જ્યાં વિનીતા નામે રાજધાની હતી ત્યાં પહોંચ્યા ગ્રામ, આકર વગેરે પદાની વ્યાખ્યા આ પ્રકરણમાં જ ૨૬માં સૂત્રમાં હમણાં જ કરવામાં આવી છે તે જિજ્ઞાસુ न त्यांची लगी बे (उवागच्छित्ता विणीयाप अदूरसामंते दुवाल सजोयणायाम जब जोयणवित्थिम्न जाव खंधाबार निवेस करेह) विनीता राजधानी पासे पनि તે રાજા એ પેાતાની સેનાના ૪૮ ગાઉ વાંમા અને ૩૬ ગાઉ પહેળા પડાવ નાખ્યું. એ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org