Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 924
________________ ९१० जम्बूद्वीपप्रज्ञप्तिसूत्रे णिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एग अभिसेयमंडवं विउव्वंति अणेगखंभसयसण्णिविढे जाव गंधवट्टिभूयं पेच्छाघरमंडवंवण्णगो ति, तस्सणं अभिसेयमंडवस्स बहुमज्झदेसभाए एत्थणं महं एंग अभिसेयपे विउव्वंति अच्छं सहं, तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिलोवाणपडिस्वए विउबंति तेसिणं तिसोवाणपडिरूपगाणं अपमेयारूवे वण्णावासे पण्णत्ते जाव तोरणा, तस्स णं अभिसेयपेढस्त बहुसमरमणिज्जे भूमिभागे पण्णत्ते तस्सणं बहुसमरमणिज्जस्स भूमिभागस बहुमज्झदेसभाए एत्थण महं पगं सीहासणं विउव्वंति तस्संग सीहासणस्स अयमेयारूबे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति तए ण ते देवा अभिसेयमंडवं विउव्वंति विउवित्ता जेणेव भरहे राया जाव पच्चप्पिणंति । तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमढे सोच्चा णिसम्म हट्ट तुट्ठ जाव पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडुंबियपुरिसे सहावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिाया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह पडिकप्पित्ता हयगय जाव सण्णाहेता एयमाणत्तिवं पच्चप्पिणह जाव पच्चप्पिणति तएणं से भरहे राया मज्जणघरं अणुपविमइ जाव अंजणगिरिकूडसंण्णिभं गयवई णवईदूरूढे तए णं तस्स भरहस्स रण्णो अभिसेक्कं हत्थिायणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीयं पविसमाणस्त सोचेव णिक्खममाणस्स वि जाव अप्पडिबुज्झमाणे विणीयं रायहाणीयं मझं मज्झेगं गिगच्छइ णिग्गच्छित्ता जेणेव विणीयाए रायहाणीए उत्तरपुरस्थिमे दिसीभाए अभिसेयमंडवे तेणेव उवागच्छइ उवागच्छिताअभिसेय मंडवदुवारे आभिसेक्कं हत्थिरयणं ठावेइ ठवित्ता आमि सेक्काओहत्थिरयणाओ पच्चोरुहए पच्चोरुहिता इत्थीरयणेणं बत्तीसाए उडुकल्लणिया सहस्सेहि बत्तीसाए जगवयकल्लाणिया सहस्सेहिं बत्तीसाए बत्तीसइ बद्धेहिं णाडगसहस्सेहि सद्धिंसंपरिखुडे अभिसेयमंडवं अणुपविसइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994