Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ०३ वक्षस्कारः सू० ३० भरतराज्ञः राज्याभिषेकविषयक निरूपणम् ९१५ अथ विचारोत्तरकालिक कार्यमाह - 'संपेहित्ता' इत्यादि
'संपेहित्ता' सम्प्रेक्ष्य विचार्य 'कल्लं पाउप्पभाअए जाव जलंते' कल्ये आगामिनि प्रभाते प्रादुष्प्रभाते प्रभायुक्ते यावद् ज्वलिते सूर्ये प्रकाशिते सतीत्यर्थः ' जेणेव मज्जणघरे जाव पडिणिक्खमइ' यत्रैव मज्जनगृहं स्नानगृहं यावत् प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् प्रविशति निमज्जति निमज्ज्य इति ग्राह्यम् 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जेणेव बाहिरिया उवद्वाणसाला जेणेव सीहासणे तेणेव उवागच्छ' यत्रैव बाह्या उपस्थानशाला सभामण्डपः यत्रैव सिंहासनं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'सीहासणवरगए पुरत्याभिमुद्दे णिसीय ' सिंहासनवरगतः पौरस्त्याभिमुखो निषीदति सिंहासने उपविशति स भरत: 'णिसोइत्ता' निषद्य - उपविश्य "सोलसदेव सहस्से " षोडशदेवसहस्राणि देवानित्यर्थः 'बत्तीसं रायवरसहस्से' द्वात्रिंशतं राजवरसहस्राणि द्वात्रिंशतं सहस्राणि राजवरान् इत्यर्थः ' सेणावरयणे जाव' सेनापतिरत्नं यावत् पुरोहितरत्नम् अत्र यावत्पदाद् गाथापतिरत्नं बर्द्धकिरत्न मितिग्राह्यम् 'तिण्णि सट्टे असए ' त्रीणि पष्टानि षष्ट्यधिकानि सूपशतानि अत्र जावेगी, तब यह राज्याभिषेक का कार्य प्रारम्भ कराऊंगा ( जेणेव मज्जणघरे तेणेव उवागच्छइ जाव पडिणिक्खमइ) दूसरे दिन जब प्रातः काल हो गया और सूर्य की प्रभा फैल गई तब वे भरत राजा जहां पर स्नान गृह था वहां पर गये वहां जाकर उन्होंने अच्छी तरह से स्नान किया और स्नान करके फिर वे स्नानशाला से बाहर आगये बाहर आकर के वे ( जेणेव बाहिरिया उवाणसाला जेणेव सीहासणे तेणेव उवागच्छइ) जहाँ पर बाह्य उपस्थानशाला थी और जहां पर सिंहासन था वहां पर गये (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे णिसीयइ) वहां जाकर वे पूर्व दिशा की ओर मुँह करके बैठ गये (जिसीइत्ता सोलसदेवसहस्से बत्तीसं रायवरसहस्से सेणावइरयणे जाव तिणिसट्टिसूअसए अट्ठारससेणिपसेणीओ अण्णेय बहवे राईसर तलवर जाव सत्थवाहपभिईओ) बैठ कर उन्होंने १६ हजार देवों को ३२ हजार श्रेष्ठ राजाओं को सेनापति रत्न को, यावत् पुरोहित रत्न को गाथापति रत्न को तोनसौ ६० रसवतीकारकों થશે અને સૂર્યના કિરણેા ચામેર પ્રસરી જશે ત્યારે આ રાજ્યાભિષેકનુ કાર્ય પ્રારંભ કરાવીશ ( जेणेव मज्जणघर तेणेव उवागच्छर जाव पडिणिक्खमइ) मील हिवसे न्यारे सवार थ અને સૂર્યની પ્રભા પ્રસરી ગઈ ત્યારે તે ભરત રાજા જ્યાં સ્નાન ગૃહ હતું ત્યાં ગયા. ત્યાં જઇને તેણે સારી રીતે સ્નાન કર્યું. સ્નાન કરીને પછી તે સ્નાન શાલામાંથી બહાર આવ્યે. बहार भावी ने (जेणेव बाहिरिया वट्टाणसाला जेणेव सीहासणे तेणेव उवागच्छ) नया माह्य अपस्थान शासाहती मने क्या सिंहासन हेतु त्या गया. ( उवागच्छित्ता सीहा सण - बरगए पुरस्थाभिमुद्दे णिसीयइ) त्याने ते पूर्व दिशा तर मुख हरीने मेसी गया. (fणसीइत्ता सोलसदेव सहस्से बत्तीसं रायवरसहस्से सेणावहरयणे जाव तिरिण लट्ठिस्यसप अट्ठारस सेणिप्पसेणिओ अण्णेय बहवे राईसर तलवर जाव सत्थवाहम्पभिइओ) मेसीने તેમણે ૧૬ હજાર દેવાને, ૩૨ હજાર શ્રેષ્ઠ રાજાઓને, સેનાપતિ, રત્નેને, યાવત્ પુરાહિત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org