SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ ९१० जम्बूद्वीपप्रज्ञप्तिसूत्रे णिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एग अभिसेयमंडवं विउव्वंति अणेगखंभसयसण्णिविढे जाव गंधवट्टिभूयं पेच्छाघरमंडवंवण्णगो ति, तस्सणं अभिसेयमंडवस्स बहुमज्झदेसभाए एत्थणं महं एंग अभिसेयपे विउव्वंति अच्छं सहं, तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिलोवाणपडिस्वए विउबंति तेसिणं तिसोवाणपडिरूपगाणं अपमेयारूवे वण्णावासे पण्णत्ते जाव तोरणा, तस्स णं अभिसेयपेढस्त बहुसमरमणिज्जे भूमिभागे पण्णत्ते तस्सणं बहुसमरमणिज्जस्स भूमिभागस बहुमज्झदेसभाए एत्थण महं पगं सीहासणं विउव्वंति तस्संग सीहासणस्स अयमेयारूबे वण्णावासे पण्णत्ते जाव दामवण्णगं समत्तंति तए ण ते देवा अभिसेयमंडवं विउव्वंति विउवित्ता जेणेव भरहे राया जाव पच्चप्पिणंति । तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमढे सोच्चा णिसम्म हट्ट तुट्ठ जाव पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडुंबियपुरिसे सहावेइ सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिाया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह पडिकप्पित्ता हयगय जाव सण्णाहेता एयमाणत्तिवं पच्चप्पिणह जाव पच्चप्पिणति तएणं से भरहे राया मज्जणघरं अणुपविमइ जाव अंजणगिरिकूडसंण्णिभं गयवई णवईदूरूढे तए णं तस्स भरहस्स रण्णो अभिसेक्कं हत्थिायणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीयं पविसमाणस्त सोचेव णिक्खममाणस्स वि जाव अप्पडिबुज्झमाणे विणीयं रायहाणीयं मझं मज्झेगं गिगच्छइ णिग्गच्छित्ता जेणेव विणीयाए रायहाणीए उत्तरपुरस्थिमे दिसीभाए अभिसेयमंडवे तेणेव उवागच्छइ उवागच्छिताअभिसेय मंडवदुवारे आभिसेक्कं हत्थिरयणं ठावेइ ठवित्ता आमि सेक्काओहत्थिरयणाओ पच्चोरुहए पच्चोरुहिता इत्थीरयणेणं बत्तीसाए उडुकल्लणिया सहस्सेहि बत्तीसाए जगवयकल्लाणिया सहस्सेहिं बत्तीसाए बत्तीसइ बद्धेहिं णाडगसहस्सेहि सद्धिंसंपरिखुडे अभिसेयमंडवं अणुपविसइ, Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy