SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारः सु० ३० भरतराज्ञः राज्याभिषेक विषयक निरूपणम् ९११ अणुपविसित्ता जेणेव अभिसेयपेढे तेणेव उवागच्छइ उवागच्छित्ता अभिसेयपेढं अणुपपदाहिणी करेमाणे करेमाणे पुरत्थिमिल्लेणं तिसावाण पडिरूवरणं दूरूहइ दुरूहित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता पुराभिमु सणसण्णेति । तरणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छइ उर्वागिच्छित्ता अभिसेयमंदवं अणुपविसंति अणुपविसित्ता अभिसेयपेढं अणुप्पयाहिणी करेमाणा अणुप्पयाहिणी करेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएण जेणेव भरहे राया तेव उवागच्छंति उवागच्छित्ता करयलजाव अंजलि कट्टु भरहं रायाणं जणेणं विजएणं बद्धावेंति वद्धावित्ता पच्चासण्णे नाइदूरे सुस्सूसमाणाजाव पज्जुवासंति । तएणं तस्स भरहस्स रण्णो सेणाव - इरयणे जाव सत्थवाहपभिईओ तेऽवि तहचेव णवरं दाहिणिल्लेणं तिसावाणपडिरूवएणं जाव पज्जुवासंति ॥ सू० ३०॥ छाया - ततः खलु तस्य भरतस्य राशोऽन्यदा कदाचित् राज्यधुरं चिन्तयतः अयमेतद्रूपो यावत् समुपयत अभिजितं खलु मया निजक बलवीर्य पुरुषकार पराक्रमेण क्षुल्लहिमवद्भिरिसागर मर्यादया केवलकल्पं भरतं वर्षम्, तच्छ्रेयः खलु मे आत्मानं महता राज्याभिषेकेण अभियेकेण अभिषेचयितुमिति कृत्वा एवं सम्प्रेक्षते सम्प्रेक्ष्य कल्ये प्रादुष्प्रभाते यावत् ज्वलिते यत्रैव मज्जनगृहं यावत् प्रतिनिष्क्रामत प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैव उपागच्छति उपागत्य सिंहासनवरगतः पौरस्त्याभिमुखः निषीदति निषद्य षोडशदेसहस्रान् द्वात्रिशतं राजवरसहस्रान् सेनापतिरत्नं यावत् पुरोहितरत्नं त्रीणि षष्टानि सुपशतानि अष्टादश श्रेणि प्रश्रेणीः अन्यान् च बहून् राजेश्वर तलवर यावत् सार्थवाह प्रभृतीन् शब्दयति शब्दयित्वा पवमवादीत् अभिजितं खलु देवानुप्रियाः ! मया निजकबलवीर्य यावत् केवलकल्पं भारतं वर्ष तत् यूयं खलु देवानुप्रियाः ! मम महाराज्याभिषेकं वितरत । ततः खलु षोडशदेव सहस्त्राः यावत्प्रभृतयो भरतेन राज्ञा पवमुक्ताः सन्तः हृष्टतुष्ट करतल यांच मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञमपतमर्थ सम्यग् विनयेन प्रतिशृण्वन्ति ततः खलु स भरतो राजा यत्रैव पौषधशाला तत्रैव उपागच्छति उपागत्य यावत् अष्टमभक्तं प्रतिजाग्रत् विहरति ततः खलु स भरतो राजा अष्टमभक्ते परिणमति अभियोग्यान् देवान् शब्दयति शब्दयित्वा पवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! विनीताया राजधान्याः उत्तरपौरस्त्ये दिग्मागे एकं महान्तम् अभिषेकमण्डपं विकुर्वत विकुर्व्य मम पतामाशतिकां प्रत्यर्पयत ततः बल ते अभियोग्याः देवाः भरतेन राज्ञा एवमुक्ताः सन्तः हृष्टतुष्टाः यावत् एवं स्वामिन् ! इति आशाया विनयेन वचनं प्रतिश्रुण्वन्ति प्रतिश्रुत्य विनीताया राजधान्याः उत्तरपौरस्त्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy