Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

Previous | Next

Page 900
________________ ८८६ अम्बूद्धोपप्रज्ञप्तिसूत्र प्रहरणानि आयुधानि अस्यादीनि आवरणानि कवचानि तैः भरिताः परिपूरिताः अतएव युद्धसज्जाः सङग्रामसज्जिताः ये ते तथाभूतास्तेषां रथानाम् अष्टशतम् अष्टोत्तरश तम् पुरतो यथानुपूर्त्या यथाक्रमं सप्रस्थितं संचलितम् । अथ पदातयः-'तयणंतरं च णं असिसत्ति कुंत तोमरसूललउड भिडिपालधणुपाणिसज्ज पाइत्त णीयं पुरओ अहाणुपुयोए संपत्थियं त्ति' तदनन्तरं च खलु असिशक्ति कुन्ततोत्ररशूललगूडभिन्दिपाल धनुःपाणिसज्जं पदात्यनीकं पादचारी सैन्यसमूहः पुरतो यथानु पूा सम्प्रस्थितमिति तदनन्तरं च खलु पदात्यनीकं पादचारकसैन्यसमूहः पुरतो यथानुपूा सम्प्रस्थितं तत् इत्याह-'असि' इत्यादि । 'असिशक्तिकुन्ततोमरशुललगुड भिन्दिपालधनुःपाणि सज्जम्-तत्र आसः खड्गः, शक्तिः त्रिशूलं कुन्तः प्रसिद्धः तोमरः बाणविशेषः शूलम् एकशुलं लगुडःप्रसिद्धः भिन्दिपालः शस्त्रविशेषः धनुः प्रसिद्धम् एते पाणी हस्ते यस्य तत् यथा सज्जं सङ्ग्रामादि स्वामि कार्ये तत्परम् एवंभूतं सत् तत् संस्थितमित्यर्थः। 'तरणं से भरहाहिवे णरिंदे हारोत्थय सुकयरइयवच्छे जाव अमरवइ सण्णिभाए इद्धोए पहियकित्ती चक्करयणदेसिमग्गे अणेगरायवरसहस्साणुयायमग्गे' ततः खलु स महाराजो भरताधिपो नरेन्द्रः हारावस्तृतमुकृतरतिदवक्षस्को - यावत् आयुध इनमें जगह जगह पर रखे गये थे. अतएव ऐसा प्रतोत होता था कि मानो ये रथ युद्ध के निमित्त ही सज्जित करने में आये हैं. ऐसे ये रथ १०८ थे. (तयणंतरंचणं. असि. सत्ति कुंत. तोमर. सुल. लउड, भिंडियालघणुपाणिसज्जपाइत्ताणीयं पुरमओ महाणुपुव्वीए संपत्थियं ) इनके बाद अगे पदात्य नीक-पैदल सेना समूह चला इसमें प्रत्येक सैनिक के हाथ में असि-तलवार शक्ति-त्रिशूल, कुन्त, भाला, तोमर बाणविशेष, शूललगूडलाठी, भिन्दिपाल-शस्त्रविशेष एवं धनुष ये सब थे. (तएणं से भरहाहिवे णरि दे हारोत्थयसुकयरइयवच्छे जाव अमरवइ सण्णिमाए इद्धीए पहियकित्ती, चक्करयणदेसियमग्गे, अणेणरायवरसहस्साणुयायमग्गे जाव समुदरवभूयपिव करेमाणे २ सव्विद्धोए सव्वज्जुईए जाव णिग्योશિરસ્ત્રાણભૂત આવરણ વિશે થી અલંકૃત હતા. ધનુષ, બાણુ પ્રહરણ અને આયુધ એ રથ માં સ્થાન સ્થાન ઉપર મૂકવામાં આવ્યા હતા. એથી એની પ્રતીતી થતી હતી કે જાણે એ ૨થે યુદ્ધ માટે જ સુ જિજત કરવામાં આવ્યા ન હોય ! એ રથે ૧૦૮ હતા. (तयणंतरचणं असिसत्तिकुततोमरसूल, लउड, भिडियाल धणुपाणिसज्ज पाइत्ताणीयं परओ अह.णुपूव्वीप संपत्थियं) त्या२मा माग माग पहात्यनी: पति सेनानी સમૂહ ચાલે. એ પદાતિ સેનાના દરેક દરેક સનિકના હાથમાં અસિ તલવાર, શક્તિत्रिशूल, हुत-बे, ताभ२ मा विशेष, शूल, स-साडी, मिया शस्त्र विशेषतम १५५ से मयां म-शखो तi (तपणं से भरहाहिवे णरिंदे हारोत्थयसुकय रइयवच्छे जाव अमर वह सण्णिभाप इद्धीप पहियकित्ती चक्करयणदेसियमग्गे, अणेगरायवर सहस्साणुयायमग्गे जाव समुद्दबभू यंपिवकरेमाणे २ सघिद्धीए सवज्जुईए जाव णिग्घोस Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994