SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ ८८२ जम्बूद्वीपप्रप्तिसत्रे चपल-तुरंगा तेषां पुनः कीदृशानाम् वरतुरङ्गानाम् 'लंघणवग्गणधाणधोरणतिवइजइण सिक्खियगईणं' लंधनवल्गन-धारणधोरणत्रिपदिजयिशिक्षितगतीनाम् सूत्रे प्रकृतत्वात् पदव्यत्यासः तत्र शिक्षितम् अभ्यस्तं लंघन गर्दादेरतिक्रमणं उल्लंघनं वल्गनम् उत्कूदनम् धावनम्-शोघ्रगमनम् त्वरितं वेगेन गमनम् धोरणं गतिचातुर्यम् तथा त्रिपदी भूमौ त्रिपदा स्थानम् जयिनी अन्यस्य गति जयनशीला गतिश्च येषाम् ते तथा अत्र शिक्षितपदं सर्वतः आदौ प्रयोक्तव्यं मूले पद व्यत्ययः प्राकृतत्वात् पुनः कीदृशानाम् 'ललंतलामगललायवरभूसणाणं' ललद्रम्य गललातवरभूषणानाम् ललन्ति दोलायमानानि 'लाम' इति रम्याणि गललातानि कण्ठे न्यस्तानि वरभूषणानि श्रेष्ठालङ्कारा येषां ते तथा तेषाम् तथा 'मुहमंडग ओचूलग थासग अहिलाण चामरगंडपरिमंडियकडीणं' मुखभाण्डकावचूळस्थासकाहिलाण चामर गण्डपरिमण्डितकटीनाम् तत्र मुखमण्डकं मुखाभरणम् अवचूला प्रलम्बगुच्छाः स्थासकाः दप्पणाकारा अश्वालङ्काराः अहिलाणं मुखसंयमनम् एतानि सन्ति येषामिति मुखभाण्डकावचूलस्थासकाहिलाणाः अत्र मत्वर्थीयलोपो द्रष्टव्यः तथा चामरगण्डैः चामरदण्डै परिमण्डिता शोभिता कटिः कटिप्रदेशो येषां ते तथा भूतास्तेषाम् बहुव्रीहे पश्चात् कर्मधारयः पुनः कीदृशानाम् 'किंकरवरतरुणपरिग्गहियाणं' किङ्कर-वरतरुणपरिगृहीतानाम् किङ्कराः अश्वानां किङ्करभूताः ये वरतरुणाः वर युवपूरुषास्तैः परिगृहीतानाम् अवलम्बितानाम् 'अट्ठसयं वरतुरगाणं पुरो अहाणुपुवीए संपटियं' त्ति अष्टशतम् अष्टोत्तरं शतम् उक्तविशेषणविशिष्ठानां वरतुरगाणां पुरतः अग्रे यथानुपूर्त्या यथाक्रम संप्रस्थितम् अत्राष्टाशतमित्युपलक्षणं तेन चतुरशीत्यश्वानामन्यत्र कथितानां संग्रहो भवतीति ज्ञातव्यम् । अथ गजाः 'तयणंतरं च णं ईसिदंताणं ईसिमत्ताणं लंघन क्रिया में गतं आदि के लंधन करने में शिक्षित, कूदने की क्रिया में शिक्षित, धावन क्रिया में शिक्षित भूमि में तीन पैरों से खडे होने की क्रिया में शिक्षित, तथा अन्य को गति को परास्त करनेवाली गतिवाले, गलो में लटकते हुए रम्य श्रेष्ट आभूषणों वाळे, मुख के आभूषणों से. अपचलों से लम्बे २ गुच्छों से, स्थासकों से-दर्पण के जसे अश्वालङ्कारों से अहिलाणलगामों से युक्त, तथा चामर दण्डों से सुशोभित कटि प्रदेशवाले, किंकर मृत श्रेष्ठ युवा पुरुष जिन्हें पड़े हुए हैं ऐसे १०८एकसो पाठ धोड़े प्रस्थित हुए यह१०८पद उपलक्षणरूप है इसलिये यहाँ ८४ लाख घोड़ों का संग्रह हुआ जानना चाहिये (तयणंतरंचणं ईसिदंताणं ईसीमत्ताणं સાળંગવામાં શિક્ષિત થયેલા, કૂદવાની ક્રિયામાં શિક્ષિત ધાવન ક્રિયામાં શિક્ષિત, ભૂમિમાં ત્રણ પગ ઉપર ઉભા રહેવાની ક્રિયામાં શિક્ષિત તેમજ બીજાઓની ગતિઓને પરાસ્ત કરનારી ગતિ વાળા, ગ્રીવા એમાં ઝૂલતા રમ્ય શ્રેષ્ઠ આભૂષણે વાળા, મુખના આભૂષાથી.. અવર્લેના લાંબા-લાંબા ગુચ્છાઓથી, સ્થાથી-દર્પણ જેવા અશ્વાલંકારોથી અહિ થી યુક્ત તથા ચામર દ ડાથી સુશોભિત કટિ પ્રદેશ વાળા કિંકર ભ્રત શ્રેષ્ઠ યુવા પુરુષોએ જેમને પકડી રાખ્યા છે એવા ૧૦૮ ઘોડાઓ પ્રસ્થિત થયા. આ ૧૦૮ ५६ ३५क्षY ३५ छ. से पहथी भत्रे ८४ वा घामाना सडथये। छे. (तयणंतर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy