SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारःसू. २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८८६ - च समुच्चये यथानुपूर्त्या संप्रस्थिताः अत्र यावत् पदेन सवर्णक सेनाङ्गानि संगृह्यन्ते । 'तयणंतरं च णं तरमल्लिहायणाणं हरिमेला मउलमल्लिअच्छाणं चंचुच्चि ललिअ पुलिअ चलचवल चचलगईणं लंघणवग्गणधावण धोवण तिवइजइण सिक्खियगईणं ललंत लामगललायवरभूसराणं मुहमंडगओचूलग-थासग अहिलाणचामरगंड परिमंडि यकडोणं किंकग्वरतरुणपरिग्गहिआ अट्ठसय वरतुरगाणं पुरओ अहाणुपुबीए संपट्टियं' तदनन्तरं च खलु तरमल्लिहायनानां तत्र च तरो वेगो बालं वा इति 'मल्ल मल्लिधाणे' इत्यस्मात् धातोः भवति तथा च तरमल्ली तरधारकः वेगादि कारकः हायन: सम्बसरोऽस्ति येषां ते तथाभूताः नवतरुणा इत्यर्थः तेषाम् इदं च वक्ष्यमाण वरतुरङ्गाणामित्यस्य विशेषणम् पुनश्च कीदृशानाम् 'हरिमेलामउलमल्लिअच्छाणं' हरिमेला मुकुलमल्लिकाक्षाणाम् हरिमेला वनस्पति विशेषस्तस्याः मुकुला कुडमलं कलिका मल्लिका च विचकिल नामक शुभ्रपुष्पं तद्वद् अक्षिणी नेत्राणि येषां ते तथाभूता: तेषां शुक्लाक्षाणामित्यर्थः, पुनश्च कोदृशानाम् 'चंचुच्चिय ललिय पुलिय चळ चवल चंचलगईणं' चञ्चुचित चलित पुलित चल चपलचञ्चलगतीनाम् चञ्चुरितम् कुटिलगमनम् अथवा चन्चुः शुकचञ्चुः तद्वद् वक्रतया इत्यर्थः उच्चितम् उच्छ्रिताकरणम् पादस्योत्पाटनं चन्चुच्चित तच्चलितं च विलासयुक्ता गतिः पुलितं च गतिविशेषः एवंविधा तथा चल: बायुः तद्वत् शीघ्रगामित्वात् तद्वच्चपला चञ्चला अतीव चपला गति र्येषां ते तथा अतीव इस पाठ तक कथन करना चाहिये यहाँ यावत् पद से सवर्णक सेनाङ्गों का ग्रहण हुआ है। (तयणतरंचणं तरमल्लिहायणाणं हरिमेला मउलमल्लिअच्छाणं चंचुच्चिअललिअपुलिस चलचवलचंचलगईणं लंघणवग्गण धावण धोवण तिवइ जइण सिक्स्वियगइणं ललंतलामगललाय. वरभूसराणं मुहमंडगओचलगथासग महिलाण चामरगंडपरिमंडियकडीणं किंकरवरतरुणपडिग्गाहया अद्रसयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्टियं) इनके बाद तरमल्लिहायन वेग धारण कराने वाला हैं वर्ष जिन्हो के ऐसे नवीन-तरुण तथा हरिमेला नामक वनस्पति विशेष की कलिका के जसे एवं मोंघरों के पुष्प जैसी शुभ्र आस्खों वाले, तथा वायु के जैसे शीघ्र गामी होने से. पुलितगति से चाल चलनेवाले, टांपों का आस्फोटन करते हुए चलनेवाले विलाम्युक्त गतिव ले, . અહીં યાવત પદથી સવક સેનગેનું ગ્રહણ થયું છે. (तयणंतरं च णं तरल्लिहायणाणं हरिमेला मउलमल्लिअच्छाणं चंचुच्चिअललिम पुलिअचलचवलचंचलाईण लंघणवग्गणधावणधोवणतिवइ तइग सिक्खियगईणं ललंनलामगललायवरभूसराण मुहमंडगओचलग थासग अहिलाण चामरगडपरि-मंडियकडीणं.. किंकर वरतरुण पडिग्गहिया अढसय वरतुरगाणं पुरओ अहाणुपुव्वीप संपट्ठियं ) ત્યારબાદ તરમલિહાયવેગધારણ કરનાર છેવર્ષ જેના એવા નવીન, તરુણ તથા હરિમેલા નામક વનસ્પતિ વિશેષની શુદ્ધ કલિકા જેવી અને મોઘરાના પુષ્પ જેવી શુભ્ર આંખેવાળા તથા વાયુની જેમ શીઘગામી હોવાથી પુલિત ગતિથી ચાલ ચાલનારા, ટાપનું આસ્ફયન કરતા ચાલનારા, વિલાસ યુક્ત ગતિવાળા, લંઘન ક્રિયામાં–ખાડા આદિને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy