Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ.३ वक्षस्कारासू०२७ दक्षिणार्द्धगतभरतकार्यवर्णन म्
८६३ भाणियव्वं ततः स्वामिनो षदखंडाविपतिश्री मझरतराजस्य आज्ञप्त्यनन्तरं खलु स सुषेणः सेनापतिः तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितम्-दाक्षिणात्यसिन्धुनिष्कुटवर्णितं तत्सर्वम् अत्रापि भणितव्यं वक्तव्यम् कियत्पर्यन्तमित्याह-'जाव ओअवित्ता' इत्यादि 'जाव ओअवित्ता तमाण त्तियं पच्चप्पिणइ पडिविसज्जेइ' यावन्निष्कुटम् साधयित्वा विजित्य ताम् उक्तानुसारिणीम् आज्ञप्तिकां स्वामिने भरताय प्रत्यर्पयति समर्पयति प्रतिविसर्जयति च तं सुषेणं सेनापतिं निजनिवासस्थानगमनाय स राजा भरतः आज्ञापयतीत्यर्थः 'जाव भोगभोगाइं भुंजमाणे विहरई' विसृष्टः सन् स सुषेण: यावत्पदात् स्नातः इत्यारभ्य यावत्प्रासादवरं प्राप्तः सन् इष्टान् शब्दस्पर्शरसरूपगन्धान पञ्चविधान् मानुष्यकान् भोगभोगान् कामभोगान् तत्र शब्दरूपे कामौ स्पर्शरसगन्धाभोगाः इति तान् भुनानः अनुभान् विहरति तिष्ठति 'तएणं से दिवे चक्करयणे अन्नया कयाइ आउहघरसाला मो पडिणिक्खमई' ततो गङ्गादक्षिणनिष्कुटविजयानन्तरं खलु तद् दिव्यं चक्ररत्नम् अन्यदा कदाचिद् आयुधगृहशालातः प्रतिनिष्कामति निर्गच्छति'पडिणिक्खमित्ता'प्रतिनिष्क्रम्य बहिनिर्गत्य 'अंतलिक्खपडिवण्णे नक्खसहस्सवण्णिय भाणियव्वं) इस प्रकार की माज्ञा जब भरतमहाराजा ने अपने सुषेण सेनापति को दी तब उस सुषेण सेनापति ने उस निष्कुट को अपने वश में कर लिया इत्यादि रूप से जैसा वर्णन पीछे किया गया है. वैसा हो वह सब वर्णन यहाँ पर पीछे उसने इस बात की भरत राजा को खबर दी यहाँ तक का कर लेना चाहिये भरत नरेश ने उस सुषेण सेनापति को सत्कार एवं सन्मानित कर विसर्जित किया (जाव भोगभोगाइं भुं नमाणे विहरइ ) यावत्पद से यहाँ "उस सुषेण सेनापति ने घर पर पहुंच कर स्नान किया आदि रूप पीछे कहा गया सब पाठ यहाँ गृहीत हुआ है" इस तरह वह अपने श्रेष्ठ प्रासाद में रहता हुआ भोग भोगों को भोगने लगा (तएणं सं दिव्वे चक्करयणे अन्नया कयाइ आउघरसालाओ पडिणिक्वमह) गंगानदी के दक्षिण निष्कुट प्रदेशों को विजित कर लिया गया तब इसके बाद वह चक्ररत्न किसी भने मधु सम्पन्न श तमे अमन सूयना मापा. (तपणं से सुसेणे तं चैव पुष्ववणियं भाणियव्वं ) मा प्रा२नी माज्ञा न्यारे सरत न पाताना सुषेन सेनापतिने આપી ત્યારે તે સુષેણુ સેનાપતિએ તે નિકુટ પ્રદેશને પોતાના વશમાં કરી લીધા, વગેરે જે વર્ણન પહેલાં કરવામાં આવ્યું છે. તેવું જ બધું વર્ણન અહીં પણ સમજવું જોઈએ ત્યારબાદ તે સુષણ સેનાપતિએ એ વાતની ભરત રાજાને સૂચના આપી. ભરત નરેશે તે સુણ સેનાપતિને સરકાર અને તેનું સન્માન કર્યું અને ત્યાર બાદ તેને જવાની આજ્ઞા भापी. (जाव भोगभोगाई भुनमाणे विहरइ ) यावत् ५४थी मी त सुमेध सेनापति से ઘેર પહોંચીને સ્નાન કર્યું વગેરે રૂપમાં પાઠ પહેલાં વર્ણવવામાં આવેલ છે તે અહીં સંગૃહીત થયો છે. આ પ્રમાણે તે પિતાના શ્રેષ્ઠ પ્રાસાદમાં રહેતે અનેક ભેગેને ભેગવવા લાગ્યો. (तपणं से दिवे चकारयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमह) ગંગાનદી ના દક્ષિણ નિકુટ-પ્રદેશને જયારે જીતી લીધા ત્યાર બાદ તે દિવ્ય ચક્રરત્ન કોઈ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org