Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका तृ.३ वनस्कारः सू० २७ दक्षिगाई गतभरतकार्यवर्णनम् ते तथा तेषां च सम्बन्धिनाम् आकराणां 'खानि' इति प्रसिद्धानामुत्पत्ति भवति महाकालनामनिनिधौ इति योगा। . अथाष्टमो निधिः अष्टमे माणवकाधिष्ठातृदेवस्य माणवकनिधिस्वरूपं तत्र च यानि सन्ति तान्याह -'जोहाण य' इत्यादि ।
तत्र योधानां शूराणां च शब्दात् कातराणामुत्पत्तिरभिधीयते तथा आवरणानां च शरीररक्षकाणां वस्तूनां कवचादीनामुत्पत्तिानं च यत्र प्रहरणानां स्वगादीनां च सर्वा च युद्धनीतिः गरुड़ शकटचक्रव्यूहरचनादि लक्षणा सर्वापि च दण्डनोतिः दण्डेन उपलक्षिता नीति दण्डनीतिः सामदामदण्डभेदतश्चतुर्विधा माणवकनाम्नि निधौ अभिधीयते ततः प्रवर्तते ज्ञायते इत्यर्थः । अथ नवमो निधिः अथ नवमे शङ्खाधिष्ठातृदेवस्य शङ्खनामक महानिधिस्वरूपं तत्र च येषामुत्पत्तिस्तामाह-' णट्ट विही' इत्यादि ।
तत्र सर्वोऽपि मनोहादजनक नृत्यविधिःद्वात्रिंशत्सहस्रभेदभिन्नगात्रसंचालनलक्षणनाटयकरणप्रकारः' सर्वोऽपि च नाटकविधिः द्वात्रिंशत् भेदभिन्न अभिनेयप्रवचनअष्टम निधि-जोहाण य उष्पत्ती आवरण णं च पहरणाणंच सव्वा य जुद्धीई माणवगे दंडणीइय'८'
इस माणवक नामको आठवीनिधि में योद्धाओं की कायरो को आवरणों-शरीररक्षक कवचादि वस्तुओं की समस्त प्रकार के प्रहरणों-हथियारों की युद्ध नीति -गरुड, शकट, चक्रव्यूह आदिरूप से रचना वाले युद्धों की नीति की तथा साम-दाम, दण्ड, एवं भेद इन चार प्रकार की राजनितियों की उत्पत्ति कही गई होती है . अर्थात् इस निधि से इन समस्त वस्तुओं की उत्पत्ति का ज्ञान चक्रवर्ती को प्राप्त होता है ! नववीं निधि-णविहीणाडगविहो कव्वस्स य चउम्विहस्स उपत्ती
संखे महाणिहिम्मि तुडिअंगाणंच सव्वेसि "९" इस शंखनाम की निधि में नाटयविधि की ३२ हजार नाटकाभिनयरूप अंग संचालन करने के प्रकार की नाटक विधि ३२ प्रकार के नृत्य गोत वाजों का अभिनेय वस्तु से मिलता अष्टमनिधि-जोहाण य उत्पत्ती आवरणाण च पहरणाणं च ।
सव्वा य जद्धणीई माणवगे दंडणीह य ॥८॥ એ માણવક નામક આઠમી નિધિમાં યોધ્ધાઓની, કાયરની–આવરણેની શરીર રક્ષક કવચાદિ વસ્તુઓની સમસ્ત પ્રકારના પ્રહરણે શો ની યુદ્ધનીતિ ગરુડ, શકટ, ચક્રબૃહ વગેરે રૂપમાં રચનાવાળા યુધોની નીતિની તેમજ સામ, દામ દંડ અને ભેદ એ ચાર પ્રકારની નીતિઓની ઉત્પત્તિ કહેવામાં આવે છે એટલે કે એ નિધિથી એ સમસ્ત વસ્તુઓની ઉત્પત્તિનું જ્ઞાન ચક્રવતીને પ્રાપ્ત થાય છે. नवमी निधि-णट्टविही णाडगविही कव्वस्स य चउब्धिहस्स उपपत्ती।
संखे महाणिहिम्मि तुडिअंगाणं च सव्वेसिं ॥९॥ એ શંખ નામક નિધિમાં નાટયનિધિની ૩૨ સહસ્ત્ર નાટકાભિનય રૂપ અંગ સંચાલન કરવાના પ્રકારોની નાટયરિધિ રૂર પ્રકારના નૃત્ય-ગીતવાદ્યોની અભિનય વસ્તુથી સંબદ્ધ પ્રદર્શ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org