Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्मूद्धीपप्रज्ञप्तिसूत्रे गङ्गाया मुखे यत्र महानदीगङ्गा समुद्रं प्रविशति तत्र एते नवनिधयः सन्तीत्यर्थः तथा तत्र वैडूर्यमणिकपाटाः वैडूर्यमणिमयाः खचिताः कपाटाः येषां ते तथाभूताः, कनकमयाः सौवर्णाः, पुनः कथंभूताः विविधरत्नप्रतिपूर्णाः विविधैः अनेकप्रकारकैः रत्नः प्रतिपूर्णाः शशिसूरचक्रलक्षणाः शशिखरचक्राकाराणि लक्षणानि चिह्नानि येषां ते तथाभूताःअनुसमवदनोपपत्तिकाः अनुरूपा, समा अविषमा, वदनोपपत्तिः द्वाररचना येषां ते तथाभूताः नवनिधयः । तथा
तत्र पल्योपमस्थितिका पल्योपमा स्थिति र्येषां ते तथाभूताः, निधिसदृग्नामान: निधिसदृशानि नामानि येषां ते तथाभूताः खलु निश्चये यत्र च निधिषु ते देवाः येषां देवानां ते एव निधयः आवासाः आश्रयाः कीदृशास्ते अक्रेयाः अक्रयणीयाः किमथमित्याह-आधिपत्याय आधिपत्यहेतवे कोऽर्थ तेषामाधिपत्यार्थी काश्चित् मूल्यदानादिभिः क्रेतुं न शक्नोति इति किन्तु पूर्व सुचरितमहिम्नै वेत्यर्थः
वेरुलिय मणिकवाडा कणगमया विविहरयणपडिपुण्णा ।
ससिसूर चक्कलक्खण अणुसमवयणोववत्तीया ॥११॥
इनके किवाड वैर्यमणि के बने हुए होते हैं ये स्वयं स्वर्णमय होतो है अनेक रत्नों से ये प्रतिपूर्ण होती हैं. इनमें जो चिह्न होते हैं वे शशि के सूर्य के और चक्र के आकार के होते हैं.' इनके द्वारों की रचना अनुरूप और सम-अविषम होती है ।। पलिमोवमदिईया णिहिसरणामा य तत्थ खलु देवा । जेसिंते आवासा अक्किज्जा आहिवच्चा य ।१२।
प्रत्येक निधि के रक्षक देव की स्थिति एक पल्योपम की होती है.जैसा निधि कानाम है वैसा ही रक्षक देवों का भी नाम होता है ये देव उन्हीं निधियों के सहारे पर रहते हैं. अतः ये निधियां उसके आवासरूप होती है.इन्हें कोई आधिपत्य के लिये खरीद नहीं सकता है ये तो भाग्यशाली चक्रवर्तियों को पूर्वचरित पुण्य प्रभाव से ही प्राप्त होती है ॥१२॥ મંજૂષા (પેટી) જે હોય છે. જયાંથી ગંગા સમુદ્રમાં પ્રવેશ કરે છે ત્યાં એ નવना२३ छ.
वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा।
सिसूरचक्कलक्खण अणुसमवयणोववत्तीया ।१६॥ એમના કમાડ વૈર્યમણિના બનેલા હોય છે. એ સ્વર્ણમય હોય છે. અનેક રત્નથી એ પ્રતિપૂર્ણ હોય છે. એમનામાં જે ચિહ્નો હોય છે તે શશી, સૂર્ય અને ચક્રાકાર હોય છે. એમનો કારોની રચના અનુરૂપ અને સમ–અવિષમ હોય છે.
पलिओवमट्टिईया णिहिसरणामाय तत्थखलु देवा ।
जेसिते आवासा अक्किज्जा आहिसच्चा य ।१२।। પ્રત્યેક નિધિના રક્ષક દેવની સ્થિતિ એક પપમ જેટલી હોય છે. જે નામ નિધિનું છે તે જ નામ થી તેના રક્ષક દેવે પણ સંબોધાય છે. એ દેવે તે નિધિઓના સહારે જ રહે છે, એથી એ નિધિએ તેમના આવાસ રૂપ હોય છે. આધિપત્ય મેળવવાની ઈચ્છાથી
ઈપણ એમને ખરીદી શકતું નથી એ તો માત્ર ભાગ્યશાળી ચક્રવતીઓને પૂર્વચરિત પ્રય પ્રભાવથી જ પ્રાપ્ત થાય છે ૧રા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org