Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ०३ वक्षस्कारःसू० २६ भरतराशः दिग्यात्रावर्णनम् आलिहइ' तथैव भरतस्य राज्ञः तमिस्रागुहाप्रवेशानुसारेणैव स सुषेण : सेनापतिः खण्डप्रपातगुहां प्रविशन् मण्डलानि एकोनपश्चाशत् संख्याकानि आलिखति, अत्र गुहाकपाटोद्घाटनाज्ञापनादिकम् एकोनपञ्चाशन्मण्डलालेखनान्तं सर्व तमिस्रागुहायामिव विज्ञेयम् अत्र विशेषमाह-'तीसेणं इत्यादि । 'तीसे गं खंडगप्पवायगुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओ णामं दुवे महाणईओ तहेव णवरं पच्चथिमिल्लाओ कडगाओ पवूढाओ समाणीओ पुरस्थिमेणं गंग महाणइं समति' तस्याः खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ णं' इति पदमात्रमवसेयम् उन्मग्ननिमग्नजले नाम्नी द्वे महानद्यौ स्तः तथैव तमिनागुहागतोन्मग्नानिमग्ना नदीगमेन ज्ञातव्ये अस्मिन्नेव तृतीयवक्षस्कारे षोडशसूत्रे द्रष्टव्यम् नवरम् अयं विशेषः खण्डप्रपातगुहायाः पाश्चात्यात् पश्चिमभागकटकात् द्वे अपि उक्तउन्मग्ननिमग्नजलेनाम्नो महानद्यौ प्रव्यूढेनिर्गते सत्यो पौरस्त्येन-पूर्वेण गङ्गामहानदों समाप्नुतः प्राप्नुतःप्रविशतः 'सेसं तहेव गवरं पच्चथिमिल्लेणं तमिस्रागुहा में प्रवेश किया (तहेव पविसंतो मडलाई आलिहइ)भरत महाराजाके खण्ड प्रपात गुहा में प्रवेश के अनुसार ही सुपेण सेनापति ने वहां पविष्ट होकर ४९ मंडल लिखे यहां गुहा के कपाटो को खोलने से लेकर ४९ मंडलों के लिखने तक का जितना वर्णन हैं वह सब जैसा तमिनागुहा के प्रकरण में किया गया ई-वैसे ही है (तीसे णं खडप्पवाय गुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओ णाम दुवे महाणईओ तहेव गवरं पच्चस्थिमिल्लाओ कडगाओ पवूढाओ समाणोओ पुरस्थिमेणं गंग महाणई समति) उस खण्डप्रपात गुहा के बहुमध्यदेशभागमें यावत्-आगत -ठोक इसीस्थान पर-उन्माना और निमग्ना नाम की दो महानदियाँ बहती है इनका स्वरूप तमिस्त्रागुहा की इसी नाम की नदियों के जैसा है १६ वें सूत्र में इसो वक्षस्कार के वर्णन में यह कथन किया गया है परन्तु जो उस-वर्णन से इस वर्णन में विशेषता है वह इस प्रकार से है स्खण्डप्रपातगुहा के पश्चिमभाग में जो कटक है उस कटक से ये दोनों महानदियां निकली है
और पूर्व दिशा की ओर से ये गङ्गा नाम की महानदी में मिली है । (सेसं तहेव णवरं पच्चજ છે. યાવત્ જેમ ચન્દ્ર મેઘાવૃત્ત અંધકારમાં પ્રવેશે છે તેમજ તે ભરત મહારાજાએ ઉત્તર हाथी भिसागुमा प्रवेश यो. (तहेव पविसंतो मंडलाई आलिहा ) भरत मनोरम ખંડ પ્રપાત ગુફામાં પ્રવેશ કર્યો તેમ જ સુષેણ સેનાપતિએ પણ ત્યાં પ્રવિષ્ટ થઈને ૪૯ મંડૂલે લખ્યા. અહીં ગુફાના કમાડ ખેલવાથી માંડીને ૪૯ મંડલે લખવા સુધી જેટલું વર્ણન छ, तभिसा शुाना प्रभा ४२वामा मा छेते. छे. (तीसेणं खंडप्पवायगुहाए वहुमज्नदेसभाए जाव उम्मग्गणिमग्गजलाओ णामं दुवे महाणइओ तहेव णवर पच्चथिमिल्लाओ कडगाओ पवूढाओ समाणोओ पुरस्थिमेण गंगं महाणई समति) म પ્રપાત ગુફાના બહુ મધ્ય દેશ ભાગમાં યાવત્-બરાબર એ જ સ્થાન પર ઉમેગ્ના અને નિમગ્ન નામક બે મહાનદીઓ વહે છે. એ નદીઓનું સ્વરૂપ તમિસ્યા ગુફાની એ જ નામની નદીએ જેવું જ છે, ૧૬ માં સૂત્રમાં આજ વક્ષસકા૨ના વર્ણનમાં એ કથન કહેવામાં આવેલ છે. પણ તે વર્ણનથી આ વર્ણનમાં જે વિશેષતા છે, તે આ પ્રમાણે છે.–ખંડપ્રપાત ગુફાના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org