Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ.३ वक्षस्कारःसू०२५ नमोबिनमोनामानौ विद्याधरराशो:विजयवर्णनम् ८३३ जाव नामिविनमीणं विज्जाहरराईणं अट्टाहिय महामहिमा' ततो भोजनमण्डपे पारण वाच्यम् यावच्छवादेव श्रेणिप्रश्रेणिशब्दनम् अष्टाहिकाकरणाज्ञापनमिति ततः नमिविनम्यो विद्याधरराज्ञोरष्टाहिकां महामहिमां कुर्वन्तीति आज्ञां च राज्ञे भरताय प्रत्यर्पयन्तीति बोध्यम् 'तए से दिव्वे चक्करयणे आउहघरसालाओ पडिणिक्खमइ जाव उत्तपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए यावि होत्था' ततः नमिविनमिसाधनानन्तरं खलु तदिव्यं चक्ररत्नम् आयुधगृहशालातः प्रतिनिष्क्रामति निर्गच्छतीत्यादिकं प्राग्वत् यावत्पदादवसेयम् अयं विशेषः उत्तरपौरस्त्यां दिशम् ईशान दिशं वैताव्यतो गङ्गादेवी भवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात् गङ्गादेवी भवनाभिमुखं प्रयातं चाप्यभवत् 'सच्चेव सव्वा सिंधुवत्तव्यया जाव नवरं कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगसीहासणाई सेसं तं चेव जाव महिमत्ति' सेव फिर वहां से वे भोजन मंडप में गये. वहां उन्होंने पारणा को यहां यावत् शब्द से इस कथनका संग्रह हुआ जानना चाहिए- कि फिर उन्होने श्रेणी प्रश्रेणो जनों को बुलाया उन्हें आठ दिन तक लगातार महामहोत्सव करने की आज्ञा दी. उन्होंने भरत राजा की आज्ञा से नमिविनमिविषाधर राजाओं के विनयोपलक्ष्य में आठ दिन तक ठाठ वाटसे महोत्सव किया और उस महोत्सव के पूर्णरूप से संपादन हो जाने की खबर राजा को कर दी" (तए णं से दिवे चक्करयणे ओउहधरसालाओ पडिणिक्खमई) इसके बाद वह चक्ररत्न आयुधगृहशाला से बाहरनिकला (जाव उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए यावि होत्था) और यावत् वह इशानदिशा में गंगा देवी के भवन को ओर चला. क्योंकि वैताढ्य से गङ्गादेवी के भवन की ओर जाने वाले को ईशान दिशा में जाने का मार्ग सरल है. (सच्चेव सबा सिंधुवत्तवया जाव नवरं कुंभट्टसहरसं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि य दुवे कणगसीहासणाई सेसं तंचेव जाव महिमत्ति) वहो पूर्वोक समस्त सिन्धु प्रकरण में कही गइ वक्तव्यता अब यहां पर कह लेना चाहिये. परन्तु ત્યાં પહોંચીને તેમણે સ્નાન કર્યું. અહીં નાનવિધિનું સંપૂર્ણ રૂપમાં વર્ણન કરવું જોઈએ. પછી તે ત્યાંથી ભેજન મંડપમાં ગયા. ત્યાં તેમણે પારણુ કર્યા. અહીં યાવત શબ્દથી એ કથન સંગૃહીત થયેલ છે. કે પછી તેમણે શ્રેણી–પ્રશ્રેણી જનેને બે લાવ્યા અને આઠ દિવસ સુધી સતત મહામહોત્સવ કરવાની તેમને આજ્ઞા આપી. તેમણે ભરત મહારાજાની આજ્ઞાથી નમિ-વિનમિ વિદ્યાધર રાજાઓ ઉપર વિજય મેળવે તે વિજયેપલક્ષ્યમાં આઠ દિવસ સુધી ઠાઠ માઠથી મત્સવ કર્યો અને તે મહોત્સવ પૂર્ણ રૂપે સંપાદિત થયો છે એની सूचना शतने मापी (तरण से दिव्वे चक्करयणे आउहघरसालाओ पडिणिक्खमई) त्या२ मत यत्न भायुधशामामाथी मा२ नीज्यु. (जाव उत्तरपुरस्थिमं दिसि गंगा देवी भवणाभिमुहे पयाप यावि होत्था) सने यापत् ते शान शाम हवाना ભવનની તરફ રવાના થયું કે મકે વૈતાદ્રયથી ગંગાદેવીના ભવન તરફ જનારાને ઇશાન દિશામાં
से पधारे सरस ५3 छ. (सच्चेव सव्वा सिंधु वृत्तव्वया जाव नवरं कुंभट्ठसहस्सं रयणचित्तं णाणामणि कणगरयण भत्ति चित्ताणि य दुवे कणगसीहासणाई सेसं तं चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,