Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू० १४ आभियोग्यश्रोणिद्वयनिरूपणम् परेणान्वयः, तेच कीदृशाः ? इति जिज्ञासायामाह-'महिढिया' महद्धिकाः विपुल भवनपरिवार-लक्षणसमृद्धियुक्ताः 'महज्जुईया महाद्युतिकाः शरीराभरणोभयसम्बन्धिबृहत्प्रकाशसम्पन्नः 'जाव' यावत्-यावत्पदेन-'महाबलाः महायशसः, एतदुभयपद संग्रहो बोध्यः, तथा 'महासोक्खा पलिओवमट्टिइया' महासुखाः पल्योपमस्थितिकाः एतेषां महाबलादोनां पदानां व्याख्याऽष्टमसूत्रतो विजयद्वाराधिष्ठातृविजयदेववर्णनप्रकरणादवसेया ।
'तासिणं' तयोः- पूर्वोक्तयोः खलु आभिओगसेढीणं बहुसमरमणिज्जाओ भूभिभागओ वेयइढस्स पव्वयस्स उभो पासिं' आभियोग्यश्रेण्यःो बहुसमरमणीयात् भूमिभागात् वैताव्यस्य पर्वतस्य उभयोः-द्वयोः पार्श्वयोः 'पंच पंच जोयणाई उड्ढं उप्पइत्ता, पञ्च पश्च योजनानि ऊर्ध्वमुत्पत्य-गत्वा 'एत्थणं वेयड्ढस्स पचयस्ससिहरतणे पण्णत्ते' अत्र-इह खलु वैताव्यस्य पर्वतस्य शिखरतलं प्रज्ञप्तम्, तच्च कीदृशम् ? इति जिज्ञासायामाह-प्राचीनप्रतीचीनायतमित्यादि । तत्र 'पाईण पडीणायए' प्राचीनप्रतीचीनायतं पूर्व पश्चिमयोर्दिशोरायतं-दीर्घम् 'उदीण दाहिण विच्छिण्णे' उदीचीनदक्षिणविस्तीर्णे 'दसजोयणाई विक्खभेण' दशयोजनानि विष्कम्भेण-विस्तारेण 'पव्वयसमगे' पर्वतसमकम्-पर्वतसमानम् 'आयामेणं' आयामेन- दैर्येण । 'सेणं' तत् शिखरतलं खलु 'इक्काए' एकया 'पउमवरवेइयाए' युक्त है शरीर की एवं आभरण की वृहत् कान्ति से सम्पन्न है. यावत्पद के अनुसार ये महाबलिष्ठ है, महायशस्वी है तथा महासुख संम्पन्न है, और एक पल्योपम की स्थिति वाले है । महाबल आदि पदों की व्याख्या अष्टमसूत्र से की जिसमें विजय द्वार के अधिपति विजय देव का वर्णन प्रकरण है जान लेनी चाहिए ।
इन दोनों आभियोग्य श्रेणियो के बहुसमरमणीय भूमिभाग से वैताठ्यपर्वत की दोनों बाजुओं में पांच पांच योजन ऊपर आगे जाने पर वैताढय पर्वत का शिखर तल कहा गया हैं "पाईण पडिणायए उदीण दहिणविच्छिण्णे दस जोयणाई विक्खंभेणं पव्वयसमगे आयामेणं" यह शिखर पूर्व से पश्चिम तक लम्बा हैं इसका विस्तार १० योजन का है इसलिए यह लम्बाई को अपेक्षा पर्वत के हो बराबर है “ से णं एक्काए पउमवर ભવન તેમજ પરિવારાદરૂપ સમૃદ્ધિથી યુક્ત છે. શરીરની તેમજ આભરણની બૃહત કાંતિથી સંપન્ન છે. પાવાદ મુજબ એ મહાબલિષ્ઠ છે, મહાયશસ્વી છે તેમજ મહાસુખસંપન્ન છે અને એકએક પલ્યોપમ જેટલી સ્થિતિવાળા છે. મહાબલ આદિ પદોની વ્યાખ્યા અષ્ટમસૂત્રમાંથી જાણી લેવી જોઈએ. તેમાં વિજય દ્વારના અધિપતિ વિજયદેવેનું વર્ણન કરવામાં આવેલુ છે.
એ બને આભિયોગ્ય શ્રેણીઓના બસમરમણીય ભૂમિભાગથી વૈતાઢ્ય પર્વતની અને બાજુ એમાં પાંચ પાંચ યે જન ઉપર આગળ જવાથી વૈતાઢય પર્વતનું શિખર કહેવાય છે. "पाईण पडियायए उदीण दाहिण विछिण्णे दसजोयणाई विक्खमेण पव्वयसमगे आयामेण" આ શિખર પૂર્વથી પશ્ચિમ સુધી લાંબું છે. આ વિસ્તાર ૧૦ એજન જેટલો છે. એથી स नी अपेक्षाये ५ तनी ५२१५२ छे. "सेणं एक्काए पउमवरवेइयाए एक्केणं वण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org