Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
ভঙই
जम्बूद्वीपप्रज्ञप्तिसूत्रे
' तहावि अ णं तुभं पिट्टयाए भरहरूस रण्णो उवसग्गं करेमोत्तिकट्टु तेर्सि आवाडचिलाया अतिया अवमंति' तथापि इत्थमसाध्ये कार्ये सत्यपि च खलु युष्माकं प्रियार्थतायै प्रीत्यर्थं भरतस्य राज्ञः उपसर्ग कुर्म इति कृत्वा तेषामापातकिरातानामन्तिकाद् अपक्रामन्ति यान्ति इति प्रतिज्ञातवन्तः ततः किं कृतवन्तस्ते देवा इत्याह 'अवक्कमित्ता' अपक्रम्य 'doसमुग्धारणं सम्मोहनंति' इत्यादि वैक्रियसमुद्घातेन उत्तरवै क्रियार्थक प्रयत्नविशेषेण समवघ्नन्ति आत्मप्रदेशान् विक्षिपन्ति शरीराद् बहिर्विकिरन्तीत्यर्थः ' समोहणित्ता मेहाणीअं विउव्वंति' समवहत्य आत्मप्रदेशान् विक्षिप्य तैरात्मप्रदेशे गृहीतैः पुद्गलैः मेघानीकम् अभ्रपटलं विकुर्वन्ति निर्मान्ति 'विउन्त्रित्ता जेणेय भरहरूस रण्णो विजयकखंधावारनिवे से तेणेव उवागच्छंति' विकुर्व्य मेघपटलं निर्माय यत्रैव भरतस्य राज्ञो विजयस्कन्धावारनिवेशः तत्रैव उपागच्छन्ति ' उवागच्छित्ता उपि विजयधावारनिवेस स विपामेव पतणुतणायंति खिप्पामेव विज्जुयायंति' उपागत्य विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेव प्रततु यथा स्यात् तथा स्तनायन्ते शब्दायन्ते क्षिप्रमेव विद्युदायन्ते यार्थक है | ( तहाविणं तुम्भं पियट्टयाए भरहस्स रण्णो उवसग्गं करेमोति कट्टु तेसि आवाडचिलायाणं अतियाओ अवक कर्मति ) फिर भी हमलोग तुम्हारी प्रीति के लिये भरत राजा को उपसर्गन्वित करेंगे. ऐसा कह कर वे मेघमुख नाम के नागकुमार देव उन आपातकिरात के पास से चक्रे गये । ( अवक्कमित्ता वेउन्त्रिय समुग्धाएणं सम्मोहणंति) चले जाकर उन्होंने वैकिय समुद्धात द्वारा अपने आत्म प्रदेशों को शरीर से बाहर निकाला. ( समोहणित्ता मेहाणो अं विति) शरीर से बाहिर निकाल कर फैलाए गये उन आत्म प्रदेशो द्वारा गृहात पुद्गलों से उन्होंने अभ्रपटल की विकुर्वेणा की. (वित्ता जेणैव भरहस्स रण्णो विजयकखधावारनिवे से तेणेत्र उत्रागच्छंति ) अटल विकुर्वणा करके फिर वे जहां भरत नरेश के स्कन्धावार का निवेश था, वहां पर गये. ( उवागच्छित्ता उपि विजयकखंधावारनिवेसस्स खिप्पामेत्र पतणुतणार्यंति स्विपामेव विज्जुयायंति) वहां जाकर वे विजयस्कन्धावार के निवेश के ऊपर ऊपर याथ छे. (तहावि णं तुब्भं पियट्टयाप भरहस्त रण्णो उवसगं करेमोत्ति कट्टु तेसि आवाडबिलायाणं अंतियाओ अवककमंति) छतां अभे तमारी प्रीतिने वश थाने लरतरालने ઉપસર્ગાન્વિત કરીશું. આમ કહીને તે મેઘમુખ નામક નાગકુમાર દેવે તે આપાતકરાતાની पासेथी भजा २ह्या. (अवक्कमित्ता वेडब्बियसमुग्धारणं समोहणंति) त्यां धने तेथे वैडिय समुद्रात वडे पोताना आत्म प्रदेशाने शरीरमां थी महार छाया (समोहणित्ता मेदाणीअं विव्वति) शरीरमांथी डार हाडीने प्रसृत रेला ते आत्म प्रदेशी वडे गृहीत युद्गल थी तेथे अनी विडा ४ (विव्वित्ता जेणेव भरहस्स रण्णो विजयखंधावारनिवे से तेणेव उवागच्छंति) पटसनी विरुवा उरीने पछी तेथे न्यां रतनरेशन सुन्धावार निवेश इते। त्यां (उवागच्छिता उपि विजयकसंधावारनिवेस्स विष्यामेव पतणुतणायंति विद्यामेव बिज्जुप्रायति) त्यां धने विश्य सुन्धावारना निवेशनी उपर धीमे धीमे ગર્જના કરવા લાગ્યાં. અને શીવ્રતાથી ચમકવા લાગ્યા. વિદ્યુત્તી જેમ આચરણ કરવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org