Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
८१०
जम्बूद्वोपप्रप्तिसूत्रे तत्समापन कौटुम्बकाज्ञापनं सेनासज्जीकरणम् अश्वरथप्रतिकल्पनं स्नानविधानम् अश्वरथारोहणं चक्ररत्नमार्गानुगमनं च करोतीत्यादि विज्ञेयम् तथैव मागधतीर्थस्य मागधतीर्थराजदेवस्य यावद् समुद्ररवभूतामिव समुद्ररवं प्राप्तमिव भूगतौ इति सौत्रो धातुः तस्मात् तः सैन्यसयुत्थ कल करवेण पृथिवीमण्डलं कुर्वन् कुर्वन उत्तरदिगभिमुखो यत्रैव शुद्रहिमवर्षधरपर्वतः तत्रैव उपागच्छति समीपं याति 'उवागच्छित्ता' उपागत्य 'चुल्लहिमवंतवासहरपव्वयं तिक्खुत्तो रहसिरेणं फुसइ' क्षुद्रहिमवद् वर्षधरपर्वतं त्रिकृत्वः त्रीन् वारान् रथाग्रभागेन काकमुखेन स्पृशति अतिवेगप्रवृत्तस्य वेगिपदार्थस्य पुरस्थ प्रतिबन्धकभित्त्यादि संघटने त्रिस्ताडनेन वेगपातदर्शनादत्र त्रिरित्युक्तम् ‘फुसित्ता तुरए णिगिण्हई' स्पृष्ट्वा वेगप्रवृत्तान् तुरगान चतुरः अश्वान् निगृह्णाति स्थापयति 'णिगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसमुदारं इमाणि वयणाणि तत्थ भणीभ से हरवई जाव सव्वे आगत "तथैव" पद के द्वारा वाच्य “प्रष्टमभक्त के दिनों में जगना फिर उसका समापन करना कौटुम्बिक पुरुषों को बुलाकर उन्हें आज्ञा देना, सेना को तैयारी करवाना, अश्वरथ की तैयारी करके उसे उपस्थित करने की बात कहना, स्नान करना, अश्वरथ पर सवार होना चक्ररत्न द्वारा प्रदर्शित मार्ग पर गमन करना इत्यादि ये सब कार्य हुए हैं अर्थात् भरत चक्रवर्ती ने. पहिले कहे गये अनुसार ही इन सब कार्यों को किया ऐसा जानना चाहिये. यावत् सैन्य समुत्थ कल २ रव से मानों पृथिवी मंडल पर समुद्र का रव ही आकर व्याप्त हो गया है इस तरह से पृथिवी मंडल को करता २ वह भरत राजा उत्तर दिशा को ओर बढ़ता हुआ जहां पर क्षुद्रहिमवान् पर्वत था. वहां पर आया (उवागच्छित्ता चुल्लहिमवंतवा सहरपव्वयं तिक्खुत्तो रहसिरेणं फुसइ) चूंकि अश्वरथ का वेग तीव्र था इससे क्षुद्र हिमवत्पर्वत से रथ का शिरोभाग तोन वार टकराया (फुसित्ता तुरए णिगिण्हइ) अश्वरथ का अग्र भाग जब क्षुद्रहिमवत्पर्वत से तीन बार टकरा गया- तब उसने वेग से चलते हुए चारों घोड़ों को थामलिया (णिगिणिहत्ता મ ભફતના દિવસમાં જાગરણ કરવું, પછી તેનું સમાપન કરવું, કૌટુંબિક પુરુષોને બેલાવી ને તેમને આજ્ઞા આપવી, સેના સુસજજ કરાવવી, અધરથની તૈયારી કરીને તેને ઉપસ્થિત કરવાની આજ્ઞા આપવી, સ્નાન કરવું, અશ્વરથ ઉપર સવારી કરવી, ચરત્ન દ્વારા પ્રદર્શિત માગ ઉપર ગમન કરવું “ઇત્યાદિ સર્વ કાર્યો સમ્પન કર્યા આમ સમજવું ભરત નરેશે પહેલાં કહ્યાં મુજબ જ એ સર્વ કાર્યો ને સમ્પન્ન કર્યા એવું “તર્થવ શબ્દનું તાત્પર્ય છે.
યાવત્ સૈન્ય સમુથ કલકલ નિનાદથી જાણેકે પૃથ્વીમંડળ ઉપર સમુદ્ર જન જ આવી ને વ્યાપ્ત થઈ ન ગયું હોય આ પ્રમાણે પૃથ્વીમંડળ ને પિતાના સૈન્ય સંચારણથી મુખરિત કરતો તે ભરત નરેશ ઉત્તર દિશા તરફ પ્રયાણ કરતો જ્યાં સુદ્ર હિમવાત પર્વત हता त्या पडल्या. (उवागच्छित्ता चुल्लहिमवंतवासहरपव्ययं तिक्खुत्तो रहसिरेण फुसइ) અશ્વરથની ગતિ તીવ્ર હતી તેથી ક્ષુદ્રહિમવત્ પર્વત થી તે અશ્વરનો શિરોભાગ ત્રણ पार अथाये.. (फुसित्ता तुरप णिगिण्हइ) अश्वथन। ५ मा न्यारे क्षुद्र भियतने व पार मथाये। प्यारे तथा याता यारे घामाने शया. (णिगिण्हित्ता तहेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org