Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० २४ ऋषभकूटविजयवर्ण नम् विशेषाः यत्र तत्तथा पुनः कीदृशम् 'अट्टकण्णि' अष्टकणिकम् कर्णिका कोणा। यत्र अस्त्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णा सद्भावात् अष्टकर्णिकाः यत्र तत्तथा पुनश्च 'महिगरणिसंठिअं' अधिकरणिसं स्थितम् अधिकरणिः-सुवर्णकारोपकरणं 'एरण'इति भाषाप्रसिद्धम् तद्वत् संस्थितं-संस्थानम् आकारविशेषो अवयवसन्निवेशो यस्य तत्तथा तत् सदृशाकार मित्यर्थः समचतुरस्रत्वात् पुनश्च कीदृशम् 'सोवणियं' सौवणिकं सुवर्णमयम् अष्टसुवर्णमयत्वात्, तत्र केच अष्ट सुवर्णा इत्याह-'चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडशश्वेतसर्पपाः एकं धान्यमाषफलं ! द्वे धान्यमाषफले एका गुजाः एकः कर्ममाषक: षोडशकर्ममाषका एकः सुवर्ग इति, एतादृऔरष्टभिः सुवर्णैः काकणीरत्नं निष्पद्यते इति एतादृशविशेषणविशिष्टं काकणीरत्नं परामृशति गृह्णाति 'परामुसित्ता' परामृश्य काकणीरत्नं गृहीत्वा 'उसभकूडस्स पव्वयस्स पुरथिमिल्लसि कडगंसि णामग आउडेइ ? ऋषभकूटस्य पर्वतस्य पौरस्त्ये पूर्वभागवत्तिनि कटके मध्यभागे नामकं नामेव नामकम् स्वार्थे कः आजुडति सम्बद्धं करोति लिखतीत्यर्थः केन प्रकारेण लिखतीत्याह-गाथाइसके कोने होते हैं- जहां तीन कोटिया मिलती है। ये आठ कोने रूप कर्णिकाएँ उनके नीचे ऊपर प्रत्येक में ४-४ होती है । इस काकणी रत्न का संस्थान अधिकरणी जैसा होता है जिसे एरण कहा गया है। इस पर सुवर्णकार सोनेचांदी के आभूषणों को कूट २ कर बनाता है । यह समचतुरस्र होता है इसीलिये इसे एरण के जैसा कहा गया है। (सोवण्णियं) यह अष्ट सुवर्णमय होता है। ये अष्टसुवर्ण इस प्रकार से निष्पन्न होते हैं-चार मधुर तृण फलों का एक श्वेत सर्षप होता है । सोलह श्वेतसर्षपों का एक उडद के दाने के समान का वचन होता है। दो उडदों के बराबर वजनवाली एक गुञ्जा-रत्ति होती है । और १६ रत्तियों का एक सुवर्ण होता हैऐसे आठसुवर्ण के बराबर इसका वजन होता है। (परामुसित्ता) इस प्रकार के विशेषणों से विशिष्ट काकणीरत्न को लेकर (उसभकूडस्स पव्वयस्स पुरथिमिल्लंसि कडगंसि णामगं आउडेइ) उसने ऋषभकूट पर्वत के पूर्व भागवर्ती कटक पर- मध्यभाग में- अपना नाम लिखा- "नामक" में | વિશેષ રૂપ હોય છે એ રનને આઠ ખૂણાઓ હોય છે. ત્યાં ત્રણ કટિઓ મળે છે. એ આઠ ખૂણાઓનાં રૂપમાં જે કર્ણિકાઓ હોય છે, તેમની નીચે અને ઉપર પ્રત્યેક માં ૪,૪ ખૂણાઓ હોય છે. એ કાકણી રત્નનું સંસ્થાન અધિકરણી જેવું હોય છે. જેને એરણ કહેવામાં આવે છે. સુવર્ણકાર એની ઉપર સુવણે ચાંદીના આભૂષણે કૂટી-ફૂટીને તૈયાર કરે છે. એ સમચતુરસ્ત્ર હોય छ. मेथी १ मे २त्नने २ ४वामां मा०यु छे. (सोणियं) से मट सुप भय હોય છે. એ અષ્ટ સુવણે આ પ્રમાણે નિષ્પન્ન હોય છે. ચાર મધુર તૃણ કુપનું એક વેત સરસવ હોય છે. ૧૬ વેત સ૨સેવનું વજન એક અડદ બરાબર હોય છે. બે અડદની બરાબર વજનવાળી એક ગુંજા-પત્તિ હોય છે. ૧૬ રત્તિઓનું એક સુવર્ણ હોય છે. એવા मासुवानी ॥१२ मेनुं न डाय छे (परामुसित्ता) मा जतना विशेषगाथा विशिष्ट ४४४ी २लने वन (उसभकूडस्स पव्वयस्स पुरथिमिल्लसि कड़गंसि णामग आउडेइ) તેણે કહષભકૂટ પર્વતના પૂર્વ ભાગવતી કટક ઉપર મધ્ય ભાગમાં–પિતાનું નામ લખ્યું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org