Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० ३ वक्षस्कार: सू०२५ नमीविनमीनामानौ विद्याधर राज्ञोः विजयवर्णनम् ८२७ लानि मुखं प्रमाण युक् अनेन च मुखप्रमाणेन नवमुखानि समुच्छ्रितः पुरुषः प्रमाणयुक्तः स्यात्, प्रत्येकं द्वादशाङ्गुलै नवभिर्मुखैर मुलानामष्टोत्तरशतं सम्पद्यते, ततश्चैतावदुछ्रयः पुरुषः प्रमाणयुक्तः स्यात् एवं सुभद्रापि मानोन्मानप्रमाणयुक्ता तथाभूताम् पुनश्च कीदृशीम् 'तेअस्सि' तेजस्विनीम् विलक्षण तेजः सम्पन्नां तथा 'रूवलक्खणजुत्तं' रूपलक्षणयुक्ताम् तत्र रूपम्, अतीव सुन्दराकारः लक्षणानि च छत्रादीनि तै र्युक्ताम्, तथा 'ठिअजुब्वर्णकेसवण' स्थितयौवन केशावस्थितनखाम् तत्र स्थितम् अविनाशित्वाधौवनं यस्याः सा तथा एवं केशवदवस्थिताः अवर्धिष्णवो नखाः यस्याः सा तथा ततः पदद्वयस्य कर्मधारये तां तथा 'सव्वरोगणासर्णि' सर्वरोगनाशनीम् तदीय स्पर्शमहिम्ना सर्वेरोगाः नश्यन्तीत्यर्थः तथा 'बलकरिं' बलकरीम् - बलवृद्धिकरीम् नापरस्त्रीणामिव अस्याः परिभोगे परिभोक्त
क्षय इत्यर्थः तथा 'इच्छ्रिय सीउन्हफासजुत्तं' इच्छित शीतोष्णस्पर्शयुक्ताम् तत्र इच्छित्ता : इप्सिताः ऋतुविपरीतत्वेन इच्छागोचरीकृताः ये शीतोष्णस्पर्शास्तै र्युक्ताम्उष्णता शीतस्पर्शाम् शीतऋतौ उष्णस्पर्शाम् मध्यमतीमध्यमस्पर्शामिति भावः । तिस्रु तणुअं तिसु तंबं तिवलिगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअं ति आयतं तिसु अ विच्छिणं ॥१॥ त्रिषु तनुकां त्रिषु ताम्रां त्रिवलिकत्र्युन्नतां त्रिगम्भीराम् । त्रषु कृष्णां त्रिषु श्वेतां त्र्यायतां त्रिषु च विस्तोर्णाम् ॥ १॥ तत्र- - त्रिषु तनुकां त्रिषु स्थानेषु मध्योका जिसका मुख होता है : वह मुख प्रमाण से जो ९ मुख का होता है । अर्थात् १०८ अगुल का ऊँचा होता है । वह प्रमाणोपेन कहा जाता है। ऐसे मान, उन्मान और प्रमाण से युक्त वह सुभद्रारत्न था तथा वह सुभद्रारत्न तेजस्वी था विलक्षण तेज से युक्त था, सुन्दर आकार वाला था छत्रादि प्रशस्तलक्षणों से युक्त था. स्थिर यौवन वाला था. केश की तरह इसके नख अवर्धिष्णु थे- समस्त रोग इसके स्पर्शमात्र से नष्ट हो जाते थे, वलकी वृद्धि करने वाला था. दूसरी स्त्रियों की तरह यह सुभद्रा अपने भोक्ता पुरुष के बल को क्षय करने वाली नहीं थी. शोत काल में यह सुभद्रारत्न उष्णस्पर्शवाला रहता था. और उष्णकाल में यह शीतस्पर्शवाला हो जाता था, तथा मध्यम ऋतु में यह मध्यमस्पर्शवाला बन जाता था यह सुभद्रारत्न तीन स्थानों में આવે છે. તેમને જે પુરૂષના જેટલા પ્રમાણુવાલે અંગુલ હોય છે, તે અંગુલથી ૧૨ અગુલ જેટલું જેનુ મુખ હાય છે તેને મુખપ્રમાણ માનવામાં આવે છે. એવા સુખપ્રમાણુથી જે પુરુષ ૯ મુખ જેટલે હાય છે અટલે કે ૧૦૮ અંશુલ જેટલેા ઊંચા હોય છે, તેને પ્રમાણેાપેન કહેવામાં આવે છે. એવા માન, ઉન્માન અને પ્રમાણુથી યુક્ત તે સુભદ્રા નામક સ્ત્રી-રત્ન કંતુ. તેમજ તે સુભદ્રા સ્ત્રી-તેજસ્વી હતુ તે વિલક્ષણ તેજથી સમ્પન્ન હતું. આકારે તે સુભદ્રા સ્ત્રી-રત્ન સુન્દર હતું. છત્રાદિ પ્રશસ્ત લક્ષણેાથી તે યુક્ત હતું. સ્થિર યૌવનવાળુ` હતુ`. વાળની જેમ એના નખા અવધિષ્ણુ હતાં એના સ્પ’માત્રથી જ સમસ્ત રોગે! નાશ પામતા હતા. તે ખળબુદ્ધિ કરનાર હતું, ખીજી સ્ત્રીએની જેમ તે સુભદ્રા પેાતાના ઉપલેાકતા પુરૂષના ખળને ક્ષય કરનાર ન હેાતી. શીત કાળમાં તે સુભદ્રારન ઉષ્ણુ સ્પર્શવાળું રહેતું હતુ' અને ઉષ્ણકાળમાં એ શીતસ્પર્શ વાળું થઇ જતું હતું. તેમજ મધ્યમ ઋતુમાં એ મધ્યમ સ્પર્શ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org