Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७८४
जम्बूद्वीपप्राप्तिसूत्रे पदव्यस्ययेन निर्देशः प्राकृतत्वात् प्रथमप्रहरे वपति द्वितीयप्रहरे सिंचति तृतीय प्रहरे परिपाचयति चतुर्थ प्रहरे निष्पादितमन्नपानादिकमुपभोगाय सर्वत्र प्रेषयतीतिभावः । तत्र शालयः यवाः हयप्रियाः गोधूमाः मुद्गाः माषास्तिलाः कुलत्थाः प्रसिद्धा एवं षष्टिकाः षष्टयहोरात्रैः परिपच्च्यमाना स्तन्दुलाः निष्पावाः धान्यविशेषाः वल्लाः चणकाः कोद्रवाः प्रसिद्धाः 'कोत्थु भरित्ति' कुस्तम्भों धान्यविशेषाः कङ्गयो धान्यविशेषाः बृहच्छिरस्काः 'वरग त्ति' वरहाः रालकाः धान्यविशेषाः अल्पशिरस्काः उपलक्षणात् मसूरादयोऽन्येऽपि धान्यभेदाः ग्राह्याः, अनेकानि धान्या इति धान्यापत्राणि वरणों वनस्पतिविशेषः तत्तत्राणि एतत्प्रभृतीनि यानि हरितकानि पत्रशाकानि मेघनादवास्तुलमात्र से वह सब फूल पक कर शामतक तैयार हो गया और फिर वह भोजन के योग्य बन गया इस तरह का यह सब काम गृहपतिरत्न के ही आधीन होता है यही वार "चर्मरस्ने च सुक्षेत्र इवोत्पाति दिवामुखे, सायं धान्यान्यजायन्तं गृद्रिरत्नप्रभावतः" इस श्लोक द्वारा हैमचन्द्राचार्य ने प्रकट की है यह गृहपतिरत्न इस चर्मरत्न पर प्रथम प्रहर में शालि आदि बीजों का वपन करता है द्वितोय प्रहर में उन्हें पानी देता है तृतीय प्रहर में उन्हें पकाता है और चतुर्थ प्रहर में निष्पादित उस अन्नादि सामग्री को उपभोग के लिये सर्वत्र सेना में भेज देता है जिस भनाज को यह गृहपतिरत्न निष्पादित करके भेजता है- उस अनाज के नाम इस प्रकार से हैं- शालि- धान्य- जिसमें से चावल तैयार होते हैं यव- जौ गोघूम- गेड, मुद्ग- मूंग मास- उड़द तिल- तिली- कुलत्थ- कुलथी, षष्टिक-६० अहोरात में पककर तैयार होनेवाला तन्दुल, निष्पाव- धान्यविशेष, वल्ल चणक- चना, कोद्रव- आदिवासियों का भोज्य- पदार्थ कोदों कुस्तुम्भरी- धान्यविशेष, कङ्गु- कावनी वरगस्ति- वरट्ठ, रालक अल्पशिरस्क उपञ्चक्षण से मसूर आदि और भी अनेक धान्यविशेष, वरणवनस्पतिविशेष, पत्रशाक आदिरूप हरितकाय, आर्द्रक- आदो, मूलक- मूली, हरिद्रा- हल्दी, अलाबुक- तूमड़ी જ સંધ્યાકાળ સુધી તે પાકીને તૈયાર થઈ ગયું અને પછી તે ભેજન માટે ગ્ય થઈ ગયા એ પ્રમાણેનું એ સર્વકાર્ય ગૃહપતિ રત્નને જ આધીન હોય છે. એ જ વાતचर्मरत्ने च सुक्षेत्र इवोत्पत्ति दिवामुखे । सायं धान्यान्यजायन्तं गृहिरत्न प्रभोवतः ॥
એ ક વડે આચાર્ય હેમચન્દ્ર પ્રકટ કરી છે. એ ગૃહપતિરત્ન એ ચમન ઉપર પ્રથમ પ્રહરમાં શાલિ ગેરે બીજોનું વપન કરે છે. બીજા પ્રહરમાં તેમને પાણીથી સિંચિત કરે છે. ત્રીજા પ્રહરમાં તેમને પકવે છે અને ચતુર્થ પ્રહરમાં નિષ્પાદિત તે અનાદિ સામગ્રી ને ઉપભોગ માટે સર્વત્ર સેનામાં મોકલી આપે છે. જે અન્ન ને એ ગૃહપતિરત્ન નિષ્પાદિત કરીને મોકલે છે, તે અન્નેના નામ આ પ્રમાણે છે-શાલિ ધાન્ય–જેમાંથી ચોખા તૈયાર थाय छे. यव-, धूम-ध, भु -भू, भाष-438, dिa-da, सत्य-सथी, पल्टि ૨૦ અહમાં પાકીને તૈયાર થનાર તન્દુલ, નિષ્પાવ-ધાન્ય વિશેષ, વલસૂણુક-ચણા, કેદ્રવ माहिवासी वनुम-sal, पुस्तुमरी-धान्यविशेष शु-४i॥ १२॥स्ति-१२४, शઅહ૫શિરસ્ક ઉપલક્ષણથી મસૂર વગેરે અનેક ધાન્યવિશેષે વરણુ-વનસ્પતિ વિશેષ, પત્રશાક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org