Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका तृ.३ वक्षस्कारः सु० २२ सप्तरात्र्यनंतरीयवृत्तवर्णनम्
७९७ चित्रं जीवलोकम् वर्तमानभवादन्यं भवम् अपमृत्युं प्राप्नुतेत्यर्थः 'तएणं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था वहिया संजायभया मेघानीकं परिसाहरंति' ततः खलु ते मेघमुखा नागकुमारा देवाः तैः षोडशसहस्त्रसंख्य कैः देवैरेवमु काः सन्तः भीताः त्रस्ताः वधिताः सञ्जातभयाः मेघानीकम्-घनदं प्रति संहरन्ति अपहरन्ति 'परिसाहरित्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति' प्रतिसंहृत्ययत्रैव आपातकिराताः तत्रैव उपागच्छन्ति 'उवागचित्ता आवाडचिलाए एवं वयासी' उपा. गत्य मेघमुखाः नागकुमाराः आपातकिरातान् एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तः किमुक्तवन्त इत्याह-'एस णं देवाणुप्पिया! भरहे राया महड्ढिए.जाव णो खलु एस सक्का केणइ देवेण वा जाव अग्गिप्पआगेण वा जाव उवद्दवित्तए वा पडिसोहित्तए वा तहावि अणं ते अम्हेहिं देवाणुप्पिया! तुब्भं पिअट्टयाए भरहस्स रण्णो उवसग्गे कर' हे देवानुप्रियाः एषः खलु भरतो राजा महद्धिको यावत् महासौख्यः चातुरन्तचक्रवर्ती वर्तते न खलु भव को-अकाल मृत्यु को-देखते हो (तएणं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था बहिया संजायभया मेघानीकं परिसाहरंति) इस प्रकार से उन १६ हजार देवो द्वारा डाटे गये वे मेघमुख नाम के नागकुमार देव बहुत ही अधिक रू में भयभीत हो गये त्रस्त हो गये व्यथित या बाधित हो गये, और संजात भयवाले बन गये अतः उसी समय उन्होने धनघटा को अपहृत कर लिया (परिसाहरित्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति) अपहृत करके फिर वे जहां पर ओपात किरात थे वहां पर आये (उवागच्छित्ता आवाडचिलाए एवं क्यासी) वहां आकर के उन्होंने उन आपात किरातों से ऐसा कहा--(एस णं देवाणुप्पिया! भरहे राया महद्धिए जाव णो खलु एस सक्का केणइ देवेण वा जाव अग्गिप्पआगेण वा जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि अ णं ते अम्हेहि देवाणुपिया ! तुम्भं पिअट्टया भरहस्त रणो उवसग्गे कए) है देवानुप्रियो ! यह भरतराजा है और यह महर्दिक है यावत् महासौख्य संपन्न है। चातुरन्तचक्रवर्ती हैं यह किसी भी देव द्वारा यावत् किसी भी दानव द्वारा या किसी भी देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था बहिया संजायभया मेघानोकं परिसाहरति ) मा प्रभात १९२ देव। (
घत थय। ते भवभुम नाम नागभार લે અતી ભય સત્રસ્ત થઈ ગયા, વ્યથિત કે વધિત થઈ ગયા, અને સાતભય વાળા सनी गया. मेथी ते क्षण तमा धन घटायान अपहत बीघा. ( परिसाहरिना जेणेव आवाडचिलाया तेणेव उवागच्छति) सात शन पछी तमा न्या मापात (शता ता त्यां गया. ( उवागच्छित्ता आवाचिलाए एवं वयासो) त्यां नमो सापात शिताने या प्रमाणे ४थु. (एसणं देवाणुदिपया ! भरहे राया महद्धिप जाव णो खल पस सक्का केणइ देवेण वा जाव अरिगप्पओगेण वा जाव उद्दवित्तए वा पडिसोहित्त एवा तहाविअणं ते अम्हेहि देवाणुप्पिया ! तुब्भं पिअद्वयाए भरहस्स रण्णो उसने
) હે દવાનપ્રિયે ! એ ભરત રાજ્ય છે. એ મહ િક છે યાવતું મહા સૌખ્ય સસ્પન છે. એ ચાતરક્ત ચક્રવતી છે. એ કોઈ પણ દેવ વડે યાવત્ કોઇ પણ દાનવ વડે અથવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org