Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० २२ सप्तरात्र्यनंतरीयवृत्तवर्णनम्
७९९
भरतं राजानं शरणमुपेयात् स्वीकर्तव्यम् इत्यर्थः 'पणिवयवच्छला खलु उत्तमपुरिसा णत्थि मे भरदस्त रण्णो अंतियाओ भयमिति कट्टु, एवं वदित्ता जामेत्र दिसिं पाउन्भूया तामेव दिसिं पडिगया' प्रणिपतितवत्सलाः प्रणम्रजनानुरागिणः खलु निश्चये उत्तम पुरुषाः भवन्ति अतः नास्ति मे भवतां भरतस्य राज्ञोऽन्तिकाद्भयमिति कृत्वा आपातकिरातान् प्रति उक्तरीत्या उपदिश्य यस्याः दिशः प्रादुर्भूता आगतवन्तः तामेवदिशं प्रतिगताः प्रतिगतवन्त परावर्तिताः इत्यर्थः ते मेघमुखा नागकुमाराः इति अथ भग्नेच्छा म्लेच्छा आपातकिराताः यच्चक्रुः तदाह-'तरणं' इत्यादि । 'तए णं ते आवाडचिळाया मेहमुद्देहिं नागकुमारेहिं देवेहिं एवंवृत्ता समाणा उठाए उट्ठेति' ततः खलु ते आपातकिराताः मेघमुखैः नागकुमारैः देवैः एवमुक्ताः सन्तः उत्थाया उत्थानेन उत्तिष्ठन्ति 'उट्ठित्ता व्हाया कयबलिकम्मा' उत्थाय स्नाताः कृतबलिकर्माणः वायसादिभ्यो दत्तान्नभागाः 'कयकोउय मंगळपायच्छित्त' कृतकौतुकमङ्गलप्रायश्चित्ताः 'उल्ल पडसाडगा' मार्द्रपटशाटका: 'ओचूलगणि अच्छा' अवचूलकनियत्था सन्तः प्रक्षरज्जलं वस्त्रे परिधाय ' अग्गाईं वराई रयणाई गाय जेणेव भरहे राया तेणेव उवागच्छंति' अय्याणि वराणि रत्नानि गृहीत्वा यत्रैव भरतो तथा बहुमूल्य श्रेष्ठ रत्नो को लेकर एवं हाथों को जोड़कर भरतराजा की शरण में जाओ वहां नाकर तुम सब उनके पैरो में गिर जाना (पणिवइयवच्छला खलु उत्तमपुरिसा णत्थि मे भरहस्सरण्णो) उत्तमपुरुष जो होते हैं वे प्रणिपतित वत्सल होते हैं - अपने प्रति झुकनेवाले जनो में अनुरागी होते हैं इसलिये आपलोगों को भरत नरेश के पास अब कोई भय नहीं है । इस प्रकार से आपात किरातों को समझा बुझाकर वे जिस दिशा से आये थे उसी दिशा तरफ चले गये अब जिनकी इच्छा पर पानी फिरे गया है ऐसे उन म्लेच्छ आपातकिरातों ने जो किया वह इस प्रकार से है - (तए णं ते आवाडचिलाया मेहमुहेहिं नागकुमारेहिं देवेहिं एवं वृत्ता समाणा उदाए उट्ठेति) अब मेघमुख नामके नागकुमारों के द्वारा पूर्वोक्त प्रकार से समझाये गये वे आपातकिरात अपने आप उठे (उट्ठित्ता पहाया कयबलिकम्मा कयको उयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलસ્થિતિમાં જ, બહુમૂલ્ય શ્રેષ્ઠ રત્નાને લઇ ને તેમજ હાથ જોડીને ભરત રાજાનીં શરણમાં लग्यो. त्यांने तमे सर्व तेना यशोभां घडी लगे। (पणिवयवच्छला खलु उत्तमपुरिसा णत्थि मे भरद्दस्ल रण्णो) ने उत्तम पुरुष होय छे, ते अतित वत्सस होय છે. તેમની સામે જેએ નમ્ર થઇ ને જાય છે તેઓ તેમના અનુરાગ ને મેળવે છે, એથી તમે સ* ભરત નરેશ ની પાસે જાવા હવે ત્યાં કાઇ ભય તમને નથી. આ પ્રમણે આપાત કરાતાને સમજાવીને તે દેવા જે દિશામાંથી આવ્યા હતા, તે દિશા તરફ જ તા રહ્યા. હવે જેમની ઇચ્છા ઉપર પાણી ફરી વળ્યું છે એવા તૈ મ્લેચ્છ આપાતકિરાત્તા એ જે કંઇ ¥र्युं ते या प्रमाणे छे. ( तप णं ते आवाडचिलाया मेहमुहेहिं नागकुमारेहिं देवेहि एवं बुता समाणा उट्ठाप उट्ठेति ) व मेवभु नाम नागकुमारी वडे पूर्वेति प्रारथी सभ જાવવામાં આવેલા તે भाषा छ। पोतानी मैंने उभा थया ( उट्ठिन्ता व्हाया कयबलिकम्मा कयको उय मंगलपायच्छत्ता उल्लपडसाडगा ओचुलगणियच्छा अग्गाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org