Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका ट ३वक्षस्कारः सु० २० वर्षावर्षणानन्तरीय भरतकार्यविवर्णनम् ७७९
तत्र अहतं न केनापि रणे खण्डितम् तथा बहुगुणदानं बहूनां गुणानाम् ऐश्वर्यादीनां दानं यस्मै तत्तथा, तथा ऋतूनां विपरीतसुखकृतच्छायम्, ऋतूनां हेमन्तादीनां विपरीता अथवा षष्ठी षष्ठ्याः पञ्चम्यर्थे व्याख्यानेन ऋतुभ्यो विपरीता उष्णत शीता शीतत उष्णा अतएव सुखकृता कृतसुखा सुखदायिनी छाया यस्य तत्तथा, सूत्र क्तान्तस्य परनिपातो 'जातिकालमुखादेर्नवेत्यनेन सूत्रेण विकल्पविधानात् एतादृशं छत्ररत्नम् छत्रेषु उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात् छत्रेषु ये शुभगुणाः तैः युक्तत्वात् पुनः कीदृशम् सुदुर्लभम् अल्पपुण्यानाम् विशिष्टपुण्यरहितानाम् ॥ १॥ ' पमाण राईण तवगुणाण फलेगदेसभागं विमाणवासे वि दुल्लहतरं पुनः कीदृशम् प्रमाणराज्ञां तपोगुणानां फलैकदेशभागं विमानवासेऽपि दुर्लभतरम्, तत्र प्रमाणराजानाम् स्वस्वकालोचितशरीरप्रमाणोपेतराज्ञाम्, तपोगुणानां फलैकदेशभागम् अयमर्थः- चक्रेाधिपपूर्वार्जितम् तपसां फलं सर्वस्वं नवनिधानचतुर्दशरत्नादिषु विभक्तं तस्मात्कारणात् तदेकदेशभूतमिदं छत्ररत्नं विमानकिया है. अपने आपको विशिष्ट योधा माननेवाला कोई भी रणवीर इसे रण में खण्डित नहीं कर सकता है यही बात सूत्रकार ने अहत पद द्वारा प्रकट की है. अनेक ऐश्वर्य आदिगुणों का यह दाता है. इसके धारण करनेवाले को शीतकाल ऋतु जैसा सुख प्राप्त होता है. ( छत्तरयणं पहाणं सुदुल्लई अप्पपुण्णाणं) ऐसा यह प्रधान छत्ररत्न अल्पपुण्यवाले जीवों को प्राप्त नहीं होता है ( पमाण राईण तवगुणाण, फलेगदेसभागं विमाणवासे वि दुल्लहतरं वग्घारियमल्लदामकलावं सारयधवलब्भरयणिगरपगासं दिव्वं छत्तरयणं महिवइस्स धरणिअल
पुण्दो ) अपने-अपने काल के अनुसार शरीर प्रमाणोपेत राजाओ के तपोगुणों का यह एक प्रकार का फल माना गया है. तात्पर्य कहने का यह है कि चक्र के अधिपतिओ द्वारा जो पूर्व में तपस्याएँ को जाती है. उनका फत्र नौनिधि एवं चौदह रत्नादिक के रूप से विभक्त हो जाता है-अर्थात् चक्रवर्तियों को नौनिधियां एवं चौदहरत्न प्राप्त होते हैं उन रत्नों में यह छत्र भी एक रत्न माना गया है. ऐसा यह छत्ररत्न विमानो में वास करनेवाले ચેન્દ્વામાનનાર કોઈ પણ રણવીર અને રણમાં ખંડિત કરી શકતા નથી. સૂત્રકારે એજ વાત 'आहत' यह वडे अडेंट मेरी छे ने श्वय वगेरे गुणाने मे आपना३ ४. मेने धार કરનારને શીતકાળમાં ઉષ્ણુ ઋતુની જેમ અને ઉષ્ણુ ઋતુમાં શીત ઋતુની જેમ સુખ પ્રાપ્ત थाय छे, (छत्तरयणं पहाणं सुदुल्लाहं अध्यपुण्णाणं) मेवुं मे प्रधान छत्ररत्न आप एयोध्य वाणा वात्माने प्राप्त धतु नथी. (पमाणराईण तव गुणाण फलेगदेमभागं वमाणवासे वि दुल्हनरं वग्वारियमल्लदामकलावं सारय धवलव्भरयणिगरपगासं दिव्वं छत्तरयणं महिवरल धूरणिअलवण्णइंदो) पोतपोताना अणु भुष शरीर प्रभावित राज्योना તપેાગુણાનુ એ એક જાતનુ ફળ માનવામાં આવે છે. કહેવાનું તાય આ પ્રમાણુ છે કે ચક્રના અધિપતિએ વડે જે પૂ'માં તપસ્યાએ આચરવામાં આવે છે, તેમન' ફળ નવનિધ અને ચતુર્દેશ રત્નાદિકના, રૂપમાં વિભક્ત થઈ જાય છે. એટલે કે ચક્રવતી ને નવનિધિ આ અને ચતુ શ રત્ના પ્રાપ્ત થાય છે તે રત્નામાં એ છત્રને પણ એક રત્ન-માનવામાં આવે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org