Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिस्त्रे दुष्षमाकालः ४, सुषमाकालः ५ इति पदचतुष्टयस्य संग्रहः तथा 'सुसम सुसमा काले' सुषमसुषमा कालः ६, इति इत्युत्सर्पिणीकालभेदाः ।२।
अथ तदुभयकालपरिमाणं जिज्ञासमानोऽवान्तरकालं प्रष्टुमुपक्रमते | 'एगमेगस्स णं' इत्यादि । 'एगमेगस्सण भंते मुहुत्तस्स' हे भदन्त एकैकस्य मुहूर्तस्य खलु 'केवइया' कियत्यः कित्प्रमाणाः निश्वासो नाम वायोर्बहि निर्गमः ततश्च 'उस्सासद्धा' उच्च्छासाद्धाः उच्छवासः-वायोरन्तःप्रवेशः उपलक्षणमेतत् तेन-निःश्वासोपि गृह्यते उच्छ्वासपदेन उच्छवासनिःश्वासौ बोध्यौ तदद्धाः-उच्छ्वासनिःश्वासाद्धाः उच्छासनिःश्वासपमितकालविशेषाः 'वियाहिया' व्याख्याता:-कथिताः भगवानाह-'गोयमा असंखिज्जाण समयाणं' हे गौतम असंख्येयानां समयानां आगम प्रसिद्धपटशाटिकापाटनदृष्टान्तज्ञापनीयस्वरूपाणां परमजधन्यकालविशेषाणां 'समुदयसमिइ समागमेणं' समुदय समिति समागमेन समुदयाः समूहास्तेषां समितय सम्मेलनानि तासां यः समागमः एकीभवनं समुदयस
"एगमेगस्स णं भंते ! मुहुत्तस्स केवइया उस्सासद्धा विआहिआ ?" इन दोनों कालों के परिमाण जाननेकी इच्छा से अब श्रीगौतम स्वामीने प्रभु से ऐसा पूछा है-हे भदन्त! एक एक मुहूर्त के कितने उच्छ्वास निःश्वास प्रमित काल विशेष कहे गये हैं यहां उच्छवास यह पद उपलक्षण रूप हैं इससे निःश्वास का भी ग्रहण हो जाता है वायु का भीतर जाना यह उच्छ्वास है, तथा वायु का बाहर निकालना यह निःश्वास है. तात्पर्य पूछने का यही हैं की एक अन्तर्मुहूर्त में कितने उच्छवासनिःश्वास होते हैं ? इसके उत्तर में प्रभुश्री कहते हैं- "गोयमा ! असंखिज्जाणं समयाणं समुदयसमिई समागमेणं सा एगा आवलिअत्ति बुच्चई संखिज्जाओ आवलियाओ उसासो, संखिज्जाओ आवलियाओ नीसासो" हे गौतम आगम प्रसिद्ध समय का स्वरूप की जिसे शास्त्रकारों ने पटशाटिका के फाडने के दृष्टान्त से साबित किया है और जो काल का सब से जघन्यरूप प्रमाण हैं ऐसे असंख्यातसमयों को समुदायरूप एक आवलिका कही गई है. यहां पर ऐसी शंका કાળ ૩. સુષમ દુષમકાળ ૪. સુષમા કાળ ૫. અને સુષમ સુષમા કાળ ૬.
"एगमेस्स ण भते ! मुहुत्तस्स केवइया उस्सासद्धा विआहिआ ? भन्ने आजोन પરિમાણ ને જાણવાની ઈચ્છાથી હવે ગૌતમે પ્રભુ ને એવી રીતે પ્રસન્ન કર્યો કે હે ભદંત એક એક મુહૂર્તના કેટલા ઉચ્છવાસ નિઃશ્વાસ પ્રમિત કાળ વિશેષ કહેવાય છે? અહીં ઉછુવાસ પદ ઉપલક્ષણ રૂપ છે. એનાથી નિશ્વાસનું પણ ગ્રહણ થાય છે, વાયુ ને અંદર લઈ જ તે ઉહ્વાસ છે હવા વાયુ બહાર નીકળે છે તે નિઃશ્વાસ છે. તાત્પર્ય આ છે કે એક અતર્મુહૂર્તમાં કેટલા ઉછૂવાસ નિશ્વાસ હોય છે ? એના જવાબમાં પ્રભુ કહે छे- गोयमा ! असंखिज्जाण समयाण समुदय समिइमसमागमेणं सा पगा आधलि अति वुच्चइ संखिज्जाओ आवलिया ओ उसासो संखिज्जाओ आवलियाओ नोसासो" गौतम આગળ પ્રસિદ્ધ સમયનું સ્વરૂપ કે જેમ શાસ્ત્રકારોએ પટશાટિકાનો ફાડવાના દૃષ્ટાંત થી સાબિત કરેલ છે જે કાલ નુ સર્વથી જઘન્ય રૂપ પ્રમણ છે એવા આ સંખ્યાત સમયોના સમુદાય રૂપ એક આવલિકા કહેવામાં આવી છે. અહીં એવા શંકા કરવી યોગ્ય નથી કે પ્રશ્નકારે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org