Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका.द्विवक्षस्कार सू. ५३ पञ्चमारकस्वरूपनिरूपणम्
४४९ (आलिंगपुक्खरेइ वा) आलिंङ्ग पुष्करमिति वा आलिङ्ग:-मुरजो वाद्यविशेषः, तस्य पुष्करं चर्मपुटं तदत्यन्तसमतलं भवतीति तत्तुल्यसमतलत्वात्तदेव इति । इति शब्दोहि साहश्यार्थकः वा शब्दः समुच्चयार्थकः, एवयग्रेऽपि (मुइंगपुक्खरेइ वा) मृदङ्गपुष्करमिति वा (जाव) यावत् इह यावत्पदेन 'सरतलेइ वा' इत्यादीनां सङ्ग्रहः ५१ एकपञ्चाशत्तमसूत्रे कृतस्तदनुसारेण बोध्यः, तेषां व्याख्या च तद्वत् (णाणामणिपंचवण्णेहि) नानामणिपञ्चवर्णैः नाना-नानाविधैः मणिभिः कीदृशैः पञ्चवर्णैः कृष्णनीलशुक्लहारिद्रलोहितः पुनः कोशैस्तै :(कित्तिमेहि चेव अकित्तिमे हि चेव) कृत्रिमैश्चैव अकृत्रिमैश्चैव रचितैः स्वाभाविकैश्च मणिभिरूपशोभितो भूमिभागो भरतवर्षस्य भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेबहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमान २ कालक्रमेणात्यन्तं हीनं बोध्यम्,
ननु “खाणुबहुले विसमबहुले” इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते ___ मुइंगपुक्खरेइ वा जाव सरतलेइवा' हे गौतम उस समय में उस भरत क्षेत्र का भूमिभाग ऐसा अत्यन्त समतलबाला, रमणोय होगा जैसा कि वाद्यविशेष मुरज [मृदंग] का पुष्कर-चर्मपुट अत्यन्त समतल वाला होता है मृदङ्ग का मुख समतल वाला होता है. यहां "इति" शब्द सादृश्यार्थक है और "वा" शब्द समुच्चयार्थक हैं. इस तरह से इन शब्दों के सम्बन्ध में आगे भी जानना चाहिये. यहां यावत्पद से "सरतलेइवा" इत्यादि पद का संग्रह हुआ है. यह संग्रह ५१ वे सूत्र में किया गया प्रकट किया है. भरतक्षेत्र का यह भूमिभाग (णाणामणि पंच वण्णेहिं कित्तिमेहिं चेव अकित्तिमेहिं चेव) अनेक प्रकार के पांच वर्णों वाले कृत्रिम मणियों से एवं अकृत्रिम मणियों से उपशोभित होगा यहां पृच्छक की अपेक्षा से भी यह भविष्यकाल का प्रयोग हुआ है. यहां भूमिभाग में बहुसमरणीयता आदि चतुर्थ आरक की अपेक्षा होयमान हीयमान कालक्रम के अनुसार अत्यन्त हीन जाननीचाहिये. यहां ऐसो आशंका नहीं करनी चाहिये-"खाणु बहुले विसम बहु" इत्यादि सूत्र द्वारा पंचम काल में भरतक्षेत्र को भूमि स्थाणु बहुल आदि रूप भागे भविस्सइ ले जहा णामए आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ चा जाव सरतले
) હે ગૌતમ તે સમયે આ ભરત ક્ષેત્રને ભૂ-ભાગ એ અત્યંત સમતલ, રમણીય થશે २वा वाचविशेष भु२४ (भृग) ना, पु०४२-यभट अत्यात समता डाय छे. भृह ગનું મુખ સામત હેય અહીં “ઈતિ” શબ્દ સાદસ્થાÈક છે અહીં “ઘ' શબ્દ સમુચ્ચયાર્થક છે. આ પ્રમાણે આ શબ્દોના સંબંધુંમાં આગળ પણ જાણવું જોઈએ. અહીં યાવત પદથી "सरतलेइवा" त्याहि पहनु भय थयुछे. सावन (५१) ॥ सूत्रमा यावत् पहथा अंडात सव' ५। ५४८ ४२वामां मावस छे. भरतक्षेत्र मा भूभिला (णाणामणि पंचवण्णेहि कित्तिमेहिं चैव अकित्तिमेहिं चेव) मन न पाय पवार. कृत्रिम मा એ તેમજ અકૃત્રિમ મણિઓથી ઉપબિત થશેઅહીં પૃચ્છકની અપેક્ષાએ પણ ભવિષ્ય ત્કાલને પ્રયોગ કરવામાં આવેલ છે. આ ક્ષેત્રના ભૂમિભાગની બહુમરમણીયતા વગેરે ચતુર્થ આરની અપેક્ષાએ હીયમાન કાલક્રમ મુજબ અિત્યંતહીન સંમજવી. અહી આ જાતની ४ वी न 'खाणु बहुले विसमबहुले" त्याहि सूत्र 3 ५यमणमा १२त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org