Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका तृ० वक्षस्कारः सू० १३ सुषेण सेनापतेविजयवर्गनम् वर्षे विश्रतयशा:-विख्यातकीर्तिः, महाबलपराक्रमः-महतः बलस्य सैन्यस्य भरतचक्रवर्तिसम्बन्धिनः, पराक्रमो यस्मात् स तथा, एतेन 'मोअंसी' इति पदेन पौनरुक्त्यम् 'महप्पा' महात्मा उदात्तस्वभावः विपुलाशयवान् 'ओअंसी' ओजस्वी आत्मना वीर्याधिकः प्रकर्षात्मशक्तिवान् 'तेअलक्खणजुत्ते' तेजो लक्षणयुक्तः तेजसा शरीरेण लक्षणैश्च सत्त्वादिभिः सम्पन्नः प्रशस्तगुणयुक्तः 'मिलक्खुभासाविसारए' म्लेच्छभाषाविशारदः म्लेच्छभाषासु-पारसी आरबी प्रमुखासु विशारदः पण्डितः अतएव 'चित्त चारुभासी' चित्रचारुभाषी चित्रं विविधं चारु गुणोपेतं भाषते इत्येवं शीलः आग्राम्यापि गुणोपेतभाषणशील: पुनश्च ‘भरहे वासंमि निक्खुडणं निण्णाण य दुग्गमाण य दुप्पवेसाण य विआणए अत्थसत्थकुसले रयणं सेणावई सुसेणे भरहेणं रण्णा एवं वुत्ते समाणे हट्ट तुट्ट चित्तमाण दिए जाव करयलपरिग्गहियं दसणह सिरसावत्तं मत्थए अंजलिं कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ' भरतेवर्षे भरतक्षेत्रे निष्कुटानाम् अवान्तरक्षेत्रखण्डरूपाणाम् , निम्नानां च गम्भीरस्थानाम् दुर्गमानां च दुःखेन गन्तुं शक्यानाम् , दुष्प्रवेशानां च दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकः तद्बासीव प्रचार चतुरः, अस्त्रशस्त्र कुशलः तत्र अस्त्रं बाणादिकः शस्त्रं खड्गादिकं तत्र कुशल प्रसिद्धः सुषेण सेनापति कि जिस का भरत क्षेत्र में यश प्रख्यात है जिससे भरत की सेना पराक्रम शाली मानी जाती है जो स्वयं-तेजस्वी है जिस का स्वभाव उदात्त है-विपुल आशय-वाला है शरीर संबंधी तेज से, एवं सत्त्वादि लक्षणों से जो संपन्न है म्लेच्छमायामों का-पारसी आरबी, आदि भाषामों का जो बिशिष्ट ज्ञाता है और इसी से जो विविध प्रकार की भाषाओं को सुन्दर ढंग से बोलता है (भरहे वासंमि णिक्खुडाणं निण्णाय दुग्गमाणय दुप्पवेसाणय विआणए अत्थसत्थकुसले स्यण सेणावई सुसेणे-भरहेणं रण्णा एवं वुत्ते समाणे हट्ट तुट्ट चित्तमाणदिए जाव करयलपरिग्गहियं दसणहं सिरसावत्त मत्थए अजलिं कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ) जो भरत क्षेत्र में भवान्तर क्षेत्र खण्ड रूप निष्कुटों जिस में हरेक कोइ प्रवेश नहीं कर सके गंभीर-स्थानों का दुर्गम स्थानों का एवं जिनमें प्रवेश बड़ी कठिनाइ से किया जा सके ऐसे स्थानो का विज्ञायक है विशेष रूप से जानने वाला है अस्त्र शस्त्र संचालन में बाणादिरूप अस्त्र एवं વામાં આવે છે. જે સ્વયં તેજસ્વી છે, જેને ભાવ ઉદાત્ત છે. વિપુલ આશય વાળે છે. શરીર સંબંધી તેજથી તેમજ સત્યાદિ લક્ષણેથી જે સંપન્ન છે. મ્લેચ્છ ભાષાઓ ફાસી, અરબી વગેરે ભાષાઓને જે વિશિષ્ટ જ્ઞાતા છે. એથી જ જે વિવિધ પ્રકારની ભાષાઓને सु४२ थी मालीश छे. (भरहे वासंमि णिक्खुडाण निष्णाय दुग्गमाण य दुप्पवेसाणयविआणए अत्थसत्थ कुले रयण सेणावइ सुसेणे भरहेण रण्णा एवंवुत्ते समाणे हट्ट-तुट्ट चित्तमाणदिए जाव करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थर अंजलि कटु एवं सामी तहत्ति आणाप विणएणं वयण पडिसुणेइ) ले सरत क्षेत्रमा अपान्तर क्षेत्र न ३५ लिटारमा દરેક કેઇ પ્રવેશી શકે નહિ, એવાં ગંભીર સ્થાને, દુગમ સ્થાને કે જેમાં પ્રવેશ કરવું અતીવ દુષ્કર કાય છે. તેવા સ્થાને વિજ્ઞાપક છે. વિશેષ રૂપથી જાણકાર છે. અસ્ત્ર શસ્ત્ર સંચાલનમાં બાણદિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org