Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७४९
प्रकाशिका टीका तृ. वक्षस्कारः सु. १८ भरतसैन्यस्थितिदर्शनम् गौडमतेन वा चामरा इत्यावन्तः शब्दः अथ देवमतिविकल्पितादि विशेषणविशिष्ट उच्चैःश्रवानाम शक्रहयोऽपि स्यादित्याह-'अणब्भवाई' अनभ्रवाहम्-अनभ्रचारि अभ्र वाहः अथवा अनभ्रवाहम् अभ्रे-आकाशे अनागामि इत्यर्थः इन्द्रतुरगस्तु अकाशमार्गगामी एतावान् भेदः इन्द्राश्वस्तदन्यम् 'अभेलणयणं' अभेलनयनम्-अभेले असंकुचिते नयने यस्य तत्तथा अतएव 'कोकासिअबहलपत्तळच्छं' कोकासिते विकसिते बहले दृढे अनश्रुपातित्वात पत्रले-पक्ष्मवती न तु ऐन्द्र लुप्तिकरोगवशाद्रोमरहित अक्षिणी यस्य तत्तथा 'सयावरणनवकणगतवियतवणिज्जतालुजीहासयं' सदावरणनवकनकतप्ततपनीयतालुजिहास्यम् तत्र सदावरणे शोभार्थ दंशमशकादिरक्षार्थ वा प्रच्छादनपटे नवकनकानि नव्यस्वर्णानि यस्य तत्तथा स्वर्णतन्तु स्यूत प्रच्छादनपटमित्यर्थः, तप्ततपनीयं तापित रक्तसुवर्णम् तद्वद् अरुण तालुजिहे यत्र तदेवंविधमास्यं मुखम् यस्य तत्तथा ततः पूर्व विशेषणेन कर्मधारयः पुनः कीदृशम् 'सिरिआभिसे अघोणं' श्रीकाभिषेकघोणम् तत्र श्रीकाया लक्ष्म्या अभिषेक अभिषेचनं नाम शरीरलक्षणं घोणायां नासिकायां यस्य तत्तथा 'पोक्खरपत्तमित्रसलिलबिंदुजुयं पुष्करपत्रमिव सलिलबिन्दुयुतम् यथा पुष्पकरषत्रं कमलपत्रं हो प्रसिद्धि है इसलिये कहा गया है। अथवा गौड के मतानुसार चामर शब्द आबन्त है इसलिये इसे यहां भाबन्त कहा गया है । ( अणभवाहं ) यह अश्वरत्न अनभ्रचारी था । इन्द्र का अतिप्रिय उच्चैःश्रवा नाम का घोड़ा म_चारी होता है। पर यह ऐसा नहीं था। (अमेलणयणं, कोकासियबहलपत्तलच्छं, सयावरणणवकणगतवियतवणिज्जतालुजीहासय ) इसकी दोनों आंखें असंकुचित थीं । अतएव वे विकसित थीं, बहल-दृढ़-थीं, और पत्रल- पक्ष्मवती थीं। दंशमशकादि के निवारण करने के लिये या शोभा के लिये इसके प्रच्छादन पट में नवीन स्वर्ण के तार गुंथे हुए थे। अर्थात् इसका जो प्रच्छादन पट था वह स्वर्ण के तंतुओं का बना हुआ था। तथा इसके मुख के तालु और जिह्वा ये दोनों तापितरक्त सुवर्ण की तरह अरुण थे । (सिरियाभिसे अघोणं ) लक्ष्मी के अभिषेक का शारीरिक लक्षण इसकी नासिका के उपर था। ચામર શબ્દને જે સ્ત્રીલિંગ વાચક કહેવામાં આવેલ છે, તે તત્કાલીન સમયમાં એની એવી જ પ્રસિદ્ધિ હતી, એથી આમ કહેવામાં આવેલ છે. અથવા ગૌડના મત પ્રમાણે ચામર શબ્દ मासन्त छ. मेथीमन ही मागत वामां मावा छे. (अणम्भवाह) मे શ્રેષ્ઠ અશ્વ અનબચારી હતે. ઈન્દ્રને ઉંચૌઃ શ્રવા નામક અવ અદ્મચારી હોય છે પરંતુ से 24 माशयारी नहत. अमेलणयण कोकासियबहलपत्तलच्छं, सयाधरणणषकणगतवियतवणिज्जतालुजीहासयं ) अनी मन्न पो सथित ती. मेथी ते वि સિત હતી. બહલ- દઢ હતી અને પત્રલ- પમવતી હતી. દંશ મશકાદિ ના નિવારણ માટે અથવા શોભા માટે એના પ્રચ્છાદન પટમાં નવીન સરના તારો ગ્રથિત હતા. એટલે કે જે પ્રચ્છાદન પટ હતું તે સ્વર્ણના તંતુઓથી નિર્મિત હતું. તેમજ એના સુખના તાલ અને लिखो भन्ने तापित २४त सुपानी भ म तi. (सिरियाभिसेमघोणं) सभीना मनिषेनु शारीक्षिोनी नxिt E५२ तुः (पोक्खरपत्तमिवसलिलबिंदुजयं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org