Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
७५४
जम्बूद्वीपप्रज्ञप्तिसूत्रे शान्तिक्षम कम् तत्र क्षान्त्या-क्रोधाभावेन न तु असामर्थ्येन क्षमा तया ऋषिमिव अनगा रमिव क्षमाप्रधानत्वात्तस्य न चरणैर्मर्दकं न च मुखेन दशकं न च पुच्छाघातकमितिभावः तथा 'मुसीसमिव पच्चक्खया विणीयं' सुशिष्यमिव प्रत्यक्षताविनीतम् तेन प्रत्यक्ष विनीतम् मुच्छात्रमिव पुनः कीदृशम् 'उदमहुतवहपासाण पंसुकद्दम मसक्करसवालुइल्लतडकडग विसमपब्भारगिरिदरीमुलंघणपिल्लणणित्थारणासमत्थं' उदकहुतवहपाषाणपांसुकईमसशर्करसवालुकतटकटकविषमप्राग्भारगिरिदरीषु लङ्कनप्रेरणनिस्तारणासमर्थम् तत्र उदकं जलम् अगाधनलम् हुतवहः अग्निः पाषाणः पांसुरेणुः कईमः-पङ्कः सशर्करं लघुपाषाणखण्डः युक्तं स्थानं सवालुक बहुलसिकताकणपुञ्जस्थानं तटं-नदीतटं कटकः पर्वतभामः विषमप्राग्भारकठोरकन्दराः गिरिदर्यः गिरिकन्दरा प्रसिद्धास्तामु सुलकनम् अनायासलंघनम् प्रेरणम्-आरूढस्य पुंसोऽभिमुखदर्शनधावनादिना संज्ञाकरणपूर्वकं प्रवर्त्तनं निस्तारणा तत्पारप्रापणा तत्र समर्थम् तथा 'अचंडपाडियं' अचण्डपातितम्, तत्र न चण्डै:-उग्रैः सुभटैः रणे पातितम् 'दंडपाति' दण्डपाति तत्र दण्डवत् खंसिस्वमए, सुसिसमिव पच्चक्खया विणीयं, उदग, हुतवह, पासाण, पंप्नु, कदम ससक्करसवालु इल्ल तडकडगविसमपब्यार गिरीदरीसु लंघण पिल्लण णित्थारणासमत्थं) क्रोध के अभावरूप क्षमा से वह ऋषि के जेसा था, यह किसी को लात नहीं मारता था और न मुख से किसी को काटता था. तथा पूंछ से किसी को चोट भी न पहुंचाता था. सुशिष्य की तरह यह प्रत्यक्षमें विनीत था “पच्चक्खया" मैं जो प्रत्यक्षता विनीतं" छाया करने पर ता किया गया है वह प्राकृतशैली को लेकर किया गया है. उदक - जल - हुतवह अग्नी, - पाषाण पत्थर, पासु रेणु, कर्दम-कीचड़, लघुपल खंड सहित स्थान, बहुत अधिक रेती ला मैदान, तट- नदीतट- कटक-गिरिनितम्ब, विषम प्राग्भार वाले ऊँचे नीचे स्थान, गिरीकन्दरा, इन सब प्रदेशों का अनायास लङ्घन करना अपने ऊपर बैठे हुए मनुष्य की प्रेरणा के अनुसार उन २ स्थानों पर पहुँचाना, उन्हें पार करना इत्यादि क्रियाओं में यह समर्थ था (अचंडपाडियंसतात. भामरे य५५ भने शीतगामी ता. (इसिमिव खतिखमए, सुसिसमिव, पच्चक्खया विणीयं, उदग,हुतवह, पासाण, पंसु, कद्दम ससक्करसवालुइल्लतडकडग विसम पम्भारगिरिदरीसु लंघणपिल्लणणित्थारणासमत्थं ) अधना समाव३५ क्षमाथी थे અશ્વિવત્ હતું. એ કેઈને પણ લાત નહિ મારતે હતો અને મુખથી પણ કોઈને કરડતો ન હતું. તેમ જ પૂછથી પણ કેઈને એ મારતો ન હતો. સુશિષ્યની જેમ એ પ્રત્યક્ષમાં विनीत तो. “पच्चक्खया" मा “प्रत्यक्षता विनीत" छाया ४२वाथी 'ता' प्रत्यय - ડવામાં આવેલ છે. તે પ્રાકૃતશૈલીના આધારે કરવામાં આવેલ છે. ઉદક-પાણી, હુતવહ–અગ્નિ પાષાણુ-પત્થર, પાંસુ–૨, કર્દમ-કાદવ, લઘુપલ ખંડ સહિત સ્થાન, બહુ જ અધિક રેતાળ महान, तर-नही तट,४८४-नितम, विषम प्रामारवाणुयु-नीस्थान, (२४.४२१, એ સર્વે પ્રદેશોને અનાયાસ ઓળંગવા અને પિતાની ઉપર સવાર થયેલ માણુની પ્રેરણા મુજબ તે સ્થાન સુધી પહોંચવું તે સ્થાને પાર કરવા વગેરે ક્રિયાઓમાં એ અશ્વ સમર્થ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org