Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० १७ उत्तरार्द्धभरतविजेतव्यजन स्वरूपनिरूपणम् ७३५ न्ति, अथ ते आपात किराताः किं कृतवन्त इत्याह- 'तपणं' इत्यादि 'तरणं ते आवाडचिलाया विससि बहूई उपपाइयसयाई पाउन्भूभाई पासंति' ततः उत्पात भवनानन्तरं खलु ते आपातकिराताः विषये देशे बहूनि औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति अवलोकयन्ति 'पासित्ता' दृष्ट्वा 'अण्णमण्णं सदावेंति' अन्योऽन्यम् परस्परं शब्दयन्ति आयन्ति 'सद्दावित्ता एवं वयासी' शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादिषुः उक्तवन्तः किमुक्तवन्तः कीदृशाश्व ते अभूवन् इत्याह- ' एवं खलु' इत्यादि ' एवं खल देवापिया ! अहं विसयसि बहूई उप्पाइयसयाई पाउन्भूयाई तं जहा - अकाले गज्जियं अका विज्जुआ अकाले पायवा पुष्पंति अभिक्खणं अभिक्खणं आगासे देवयाओ णच्चति एवं वक्ष्यमाणप्रकारेण खलु निश्चये देवानुप्रियाः ऋजुस्वभावाः ! अस्माकं विषये देशे बहूनि औत्पातिकशतानि प्रादुर्भूतानि प्रकटीभूतानि तद्यथा - अकाले गज्जितम्
काले विद्युतः काले पादपाः पुष्यन्ति, अभीक्ष्णम् अभीक्ष्णम् आकाशे देवताः - भूतवि. शेषाः नृत्यन्ति 'तं णणञ्जइ णं देवाणुप्पिया! अम्हं विसयस्स के मन्ने उद्दवे भविस्सइ तिकड ओहयमणसंकप्पा चिंतासोगसागरं पविट्टा करयलपलहत्थमुहा अट्टज्झाणोवगया अकाल में विजलियों का चमकना अकाल में वृक्षों का पुष्पित होना, अकाल में बार २ भूतों का नर्तन होना, (तरणं ते आवाजचिळाया विससि बहुई उप्पायसयाई पाउब्याई पासंति) जब उन आपात किरातों ने अपने देश में इन अनेक अशुभ सूचक उत्पातो को होते देखा तो ( पासित्ता अण्णमण्णं सद्दार्वेति सदावित्ता एवं क्यासी) देखकर उन्होने एक दूसरे को बुलाया और बुलाकर आपस में इस प्रकार से कहना प्रारम्भ किया । ( एवं स्वल देवाणुपिया ! अझ विसयसि बहूहं उप्पायसाई पाउब्याई ) हे देवानुप्रियो ! देखो हमारे देश में अनेक सैकड़ो उत्पात प्रकट हो गये हैं - ( तं जहा ) जैसे - ( अकाले गज्जियं, अकाले विज्जुया, अका पायवा पुप्फँति, अभिक्खणं - २ आगासे देवयाओ न चति ) अकाल में गर्जना होती है, अकाल में विजुलियां चमकती है, अकाल में वृक्ष पुष्पित होते हैं, और बार-२ आकाश में भूतादि देव नाचते है (तं ण णञ्जइ णं देवाणुपिया ! अम्हं विसयरस के मन्ने उवहवे जीओ। यभम्वी समाजभां वृक्षो पुष्यित थवा, आजमां वारंवार भूत-प्रेतोनु नर्तन अर्बु (तपणं ते आवाडचिलाया विलयंति बहुई उप्पायसयाई पाउब्भूयाई ) न्यारे ते आपात दिसता पोताना देशमां को अने लतना मशुल सुर्य उत्पात येता या तो (पासिता अण्णमण्णं सहावेंति, सद्दावित्ता एवं वयासी) लेने तेथे गेहूं मीलने मोलाच्या मने जे सावने परस्पर सेवी रीते उडवा साग्या है ( एवं खलु देवाणुपिया ! अझं विसयसि बहू उपाय - सयाइ पाउन्भूयाई) डे हेवानुप्रियो ! तुखेो, अमारा देशमां ने उत्त था. (हा ) ?भडे- (अकाले गज्जियं, अकाले विज्जया, अकाले पायवापुष्कं ति, arrari २ आगासे देवयाओ नच्चंति) अजमां भेघानी गर्जना थाय छे, जमी વીજળીએ ચમકે છે. અકાળમાં વૃક્ષ પુષ્પિત થાય છે અને વાર-વાર આકાશ માં ભૂતાદિ देवेो नान्ये छे. (तं ण णज्जइ णं देवाणुपिया ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सईन्ति कट्टु ओह मणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्दत्यमुद्दा अट्टज्झाणोवगया भूमि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org