Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ वक्षस्कारः सु०१६ उन्मग्ननिमग्नजलग्यो महानद्योः स्वरूप निरूपणम् ७२३
टीका "तीसेगं" इत्यादि 'तीसेणं तिमिसगुहाए बहुमज्झदेसभाए एत्थ णं उम्मगणिमगाजलामो णाम दुवे महाणईओ पण्णत्ताओ' तस्याः खलु तमिस्रागुहाया बहुमध्यदेशभागे अत्र खलु दक्षिणद्वारतः तोड्डक समेनैकविंशतियोजनेभ्यः परतः उत्तरद्वारतः तोड्डकसमेनकविंशतियोजनेभ्योऽर्वाक च उन्मग्ननिमग्नजले नाम्न्यौ उन्मग्नजलानिमग्न नला नाम्न्यौ द्वे महानद्यौ प्रज्ञप्ते 'जाओणं तिमिसगुहाए पुरच्छिमिल्लाओ भित्तिकडगाओ पढाओ समाणीओ पच्चत्थिमेणं सिंधु महाणई समति' ये खलु तमिसागुहायाः पौरस्त्यात् भित्तिकटकात् भित्तिप्रदेशात् प्रव्यूढे निर्गते सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिंधुं महानदी समाप्नुतः प्रविशत इत्यर्थः ‘से केण?णं भंते ! एवं वुच्चइउमग्गणिमग्गजलाओ महाणईओ ?' अथ केनार्थेन भदन्त ! एव मुच्यते उन्मग्नजलनिमग्नजले महानद्यौ इति !, 'गोयमा ! जण्णं उन्मग्गजलाए महाणईए तणं वा पत्तं वा कटुं वा सकरं वा आसे वा हत्थी वा जोहे वा मणुस्सेवा पनिखप्पइ' गौतम ! यत् खलु उन्मग्न
गुहा के भीतर वर्तमान उन्मग्ना और निमग्नानदियों के स्वरूप का कथन टीकार्थ :-'तीसेंण तिमिसगुहाए बहुमज्मदेसभाए एत्थणं'-इत्यादि-सूत्र-१६
(तीसेणं तिमिसगुहाए बहुमज्झदेसभाए) उस तिमिस्त्रगुफाके बहु मध्य देश में ( उम्मग्गणिमग्गजलाओ णाम दुवे महाणईओ पण्णत्ताओ) उन्मग्ना और निमग्ना नाम की दो महानदीयां कही गई हैं ये दो नदियां दक्षिण द्वार के तोडक से २१ योजन आगे और उत्तर द्वार के तोडक से २१ योजन पहिले है। (जाओ णं तिमिसगुहाए पुरच्छिमिल्लाओ भित्तिकडगामओ पवढामओ समाणीओ पच्चत्थिमेणं सिंधुमहाणई समप्पेंति ) तिमिस्रा गुफा के पौरस्यभित्ति कटक से भित्ति प्रदेश से निकलती हुई पाश्चात्य भित्तिप्रदेश से होकर सिन्धु महानदी में प्रवेश करती है ( से केणटेणं भंते ! एवं वुच्चइ उन्मग्गणिमग्गजलाओ महाणईओ ) हे भदन्त ! इन नदियों का उन्मग्ना और निमग्ना ऐसा नाम किस कारण से कहा गया है ? इसके उत्तर में प्रभुकहते है-( गोयमा ! जण्णं उम्मग्नजलाए महाणईए तणंवा पत्तंबा कट्टवा सक्करं वा आसे वा हत्थी वा जोहेवा मणुस्सेवा पक्खिबइ ) हे गौतम ! जिस कारण से उन्मग्ना महानदी में
ગકામાં વિદ્યમાન ઉન્મગ્ના અને નિમગ્ના નદીઓના સ્વરૂપનું કથન :
टी--(तीसेणं तीमिसगुहाए बहुमज्झदेसभाए) ते तिमि गुना महु मध्य हेशभां (उमरग णिमग्गजलाओ णाम दूवे महाणईओ पण्णत्ताओ) Grभन मन निभाना नाम મહાનદીઓ છે. એ બે નદીએ દક્ષિણ ધારના હુકથી ૨૧ જન આગળ અને ઉત્તર દ્વારના तथा २१ यस पडत छ. (जाओण तिमिसगुहाए पुरच्छिमिल्लाओ भित्तिकडगाओ पवढाओ समाणोओ पच्चत्थिमेणं सिंधुमहाणई समति) तिभित शुशन। पौरस्त्यत्ति કટકથી-ભિન્ન પ્રદેશથી નીકળીને એ નદીઓ પાશ્ચાત્ય ભિત્તિ પ્રદેશમાં થઈ તે સિંધુ મહાનદીમાં प्रेशरे छ. (से केणटेणं भंते ! एवं बुच्चइ उन्मग्गणिमग्गजलाओ महाणइओ) महन्त ! એ નદીએના ઉન્મગ્ના અને નિમગ્ના એવા નામે શા કારણથી પડયા છે? એના જવાબમાં प्रभु छे. (गोयमा ! जणं उम्मग्गजलाए महाणइए तणंवा पत्तंवा कटुवा सक्करवा आसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org