Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ वक्षस्कारः स. १६ उन्मग्ननिमग्नजलयो महानद्योः स्वरूपनिरूपणम् ७२९ तिनि परलोके गते संयमे गृहीते सति षट्मासपर्यन्तम् सुरक्षितं सेतुद्वयं तिष्ठति सारोद्धारवृत्तेरभिप्रायः, त्रिषष्ठीयाचितचरितेतु
"उद्घाटितं गुहाद्वारं गुहान्त मण्डलानि च ।
तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभृत् ॥१॥ इत्युक्तम् 'सएणं से भरहे राया संखधावारबले उम्मग्गणिमग्गजलाओ महाणईओ तेहि अणेगखभसयसण्णेिविटेहिं जाव सुहसंकमेहिं उत्तरइ' ततः खल्ल स भरतो राजा सस्कन्धावारबल: स्कन्धावाररूपबलसहितः, सैन्यान्वितः उन्मग्ननिमग्नजले महानधौ ताभ्याम् अनेकस्कन्धशतसन्निविष्टाभ्यां यावत् अचलाभ्यामकम्पाभ्याम् अभेद्यकवचाभ्यो सालम्बनबाहाभ्यां सर्वरत्नमयाभ्यां सुखसंक्रमाभ्याम् उत्तरति परपारं गच्छति, एवम् उत्तरतो गच्छति, राजराजे भरते उत्तरद्वारे यज्जातं तदाह - 'तपणं तीसे' इत्यादि 'तएणं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया महया कोंचारवं करेमाणा सरसरस्सग्गाइं सरसरस्सग्गाइं ठाणाई पच्चोसक्कित्था' ततो नद्यतिक्रमणानन्तरं खलु तस्या स्तमिस्रागुहाया औत्तराहस्य द्वारस्य कपाटौ स्वयमेव सेनापति दण्डरत्नाघातमन्तरेण 'महया महया' इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन 'महया महया या संयम गृहीत कर लेता है. तब वे छह माह तक सुरक्षित रहते हैं. ऐसा सारोद्धार वृत्ति का अभिप्राय है. तथा त्रिषष्ठिया चरित्र में तोउद्घाटितं गुहा द्वारं गुहान्तर्मण्डलानि च । तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभृत् ॥१॥ __ऐसा कहा है (तएणं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महार्णईओ तेहिं मणेगखभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं उत्तरइ) इसके बादभरतराजा अपनी पूर्ण सेनासहित उन उन्माना निमग्ना नामको नदियों कोउन अनेक सैकड़ों खंभो वाले पुलों के ऊपर से होकर आनन्द पूर्वक पार कर गया यहां यावत् शब्द से पुलों के जो विशेषण ऊपर में कहे गये हैं वे गृहीतहुए हैं (तएणं तीसेणं तिमिस गुहाए उत्तरिल्लस्स दुवारस्सकवाडा सयमेव महया२ कोचारवं करेमाणा सरसरस्सग्गाइं ठाणाई पच्चोसक्कित्था) दोनों नदियों को पार करके પ્રકાશ પાથરતા રહે છે. જયારે ચક્રવતી દિવંગત થઈ જાય છે. અથવા સંયમ ગ્રહીત કરી લે છે ત્યારે તે ૬ માસ સુધી સુરક્ષિત રહે છે. એ સારોદ્ધાર વૃત્તિને અભિપ્રાય છે. તથા ત્રિષષ્ઠિયા ચરિત્રમાં તે– ___उद्घाटितं गुहाद्वारं गुहान्तमण्डलानि च। तावत् तान्यपि तिष्ठन्ति यावज्जीवति चक्रभृत्
आम छे. (त एणं से भरहे राया सखंधावारबले उम्मग्गणिमग्गजलाओ महाणइओ तेहिं अणेगखंभसयसण्णिविट्ठहिं जाव सुहस कमेहि उत्तरइ) त्या२ मा भरत शन ताना સંપૂર્ણ સિન્યની સાથે ઉન્મજ્ઞા અને નિમગ્ના નદીઓને તેમના અનેક સ્તંભેવાળા પુલે ઉપર થઈને આનંદપૂર્વક પાર કરી ગયો. અહીં યાવત શબ્દથી પુલના જે વિરોષ ઉપર
वाम माय! छ, ते गृहीत यया छे. (त एर्ण तीसेणं तिमिसगुहाए उत्तरिलस्स दुधारस्स कवाडा सयमेव महयार कांचारवं करेमाणा सरसरस्सग्गाई ठाणाई पच्चासक्कित्था) -२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org