Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ. वक्षस्कारः सू० १६ उन्मग्ननिमग्नज लच्यो महानद्योः स्वरूपनिरूपणम् ७२५
वा सक्करं वा जाव मणुस्से वा पक्खिप्पइ' यत् खलु निमग्नजलायां महानद्यां तृणं वा पत्रं
काष्ठं वा शर्करा वा यावत् पदात् अश्वो हस्ती वा रथो वा योधो वा मनुष्यो वा प्रक्षिप्यते तण्णं णिमग्नजला महाणई तिक्खुत्तो आहुणि आहुणिअ अंतो जलंसि णिमज्जावेइ' तत् पूर्वोक्तं वस्तु जातं खलु निमग्नजला महानदी त्रिः कृत्वः अधूयाधूय त्रीन् वारान् भ्रमयित्वा भ्रमयित्वा अन्तर्जलम् जलमध्ये किं? निमज्जयति अत एव निवज्जयत्यस्मिन् तृणादिकमखिलं वस्तु जातमिति निमग्नम्, बहुलवचनादधिकरणे क्त प्रत्ययः, निमग्नं जलं यस्यां नद्याम् सा निमग्नजला, से तेणठेणं गोयमा एवं बुच्च उम्मग्गणिमग्ग जलाओ महाणइओ' अथ तेनार्थेन गौतम ! एवमुच्यते उन्मनानमग्नजले महानद्यौ इति, अनयोश्च यथाक्रमम् उन्मज्जकत्वे वस्तु स्वभाव एव इमे च द्वे अपि त्रयोजनविस्तरे गुहाविस्तारायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये द्वियोजनम् अन्तरम् अनयो यथा गुहामध्यदेशवर्त्तित्वं तथा सुलभबोधाय स्थापनया दर्श्यते यथा४४१७।३।२।३।१४७२
७६६४१७
अथ दुरant at faबुध्य भरतो यच्चकार तदाह- 'तपणं' इत्यादि 'तरणं से भरहे राया चक्करयणदेसियमग्गे अणेगराय सहस्साणुयायमग्गे' ततः खलु स भरतो राजा चक्ररत्नदेशित मार्गः चक्ररत्नेन देशितो दर्शितो मार्गों यस्मै स तथा, तथा - अनेकराजसहस्रानुयातमार्गः तत्र अनेकैः राजसहसैरनुयातः - अनुचलितो मार्गों यस्य स तथा, चक्ररत्नप्रदर्शितमार्गमनुसृत्य गच्छतः चक्रवर्त्ति भरतस्य पश्चात् अनेके राजानः प्रयान्तीत्यर्थः । 'महया उकि सीहणाय जाव करेमाणे करेमाणे' महतोत्कृष्ट 'सिंहनाद यावद् बोलकल
योजन की विस्तार वाली है गुहा का आयाम और विस्तार जैसा इनका विस्तार और आयाम है तथा ये दो-२ योजन के अन्तर वाली हैं। गुहा के मध्यदेश में ये हैं । इनकी स्थापना इस प्रकार से है - ४ १७।३।२।३१७.४ ।।
जब भरत ने इन दोनों नदियों को ॥४ १७ दूरावगाह जाना तो उसने क्या किया इस बात को सूत्रकार समझाते हुए कहते हैं - ( तरणं से भरहे राया चक्करयणदेसियमग्गे अगरायवर सहस्साणुयायमग्गे ) चक्ररत्न से जिसे मार्ग दिखाया जा रहा है, एवं जिसके पीछे - २ हजारों राजा महाराजा चल रहे हैं ऐसा वह भरत राजा ( महाया उकि सोह ચેાજન જેટલી વિસ્તારવાળી છે. ગુફાના આયામ અને વિસ્તાર જેવા જ એમના વિસ્તાર અને આયામ છે. તેમજ એ મહાનદીએ એ ચેાજન જેટલા અંતરવાળી છે. ગુફાના મધ્ય हेशभां मे महानही थे। छे. शेभनी स्थापना या प्रमाथे छे - ॥ ४ १७ । ३ । २ । ३ १७ ४ ॥ न्यारे भरतरामसे जन्ते नहीओने ॥ ४१७ इरावगाह लली त्यारे तेथे शु यु. मे वातने सूत्रकार स्पष्ट करतांडे छेडे (तपणं से भरहे राया चक्करयणदेसियमग्गे अगरायवरसहस्सानुयायमग्गे) रत्नथी मेने भार्ग ताववामां भावी रह्यो छे અને જેની પાછળ-પાછળ હજારા રાજા-મહારાજાએ ચાલી રહ્યા છે, એવે તે ભરત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org