Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अत्राङ्गुलं प्रमाणाङ्गुलं ज्ञातव्यम् सर्व चक्रवर्तिनामपि काकण्यादि रत्नानां तुल्यप्रमाणत्वात् इति' मलयगिरि कृतबृहत् संग्रहणी बृहद्वृत्तिवचनाच्च केचन अस्य प्रमाणाङ्गुलनिष्पन्नत्वम् केचिच्च ' एगमेगस्स णं रण्णो चाउरंत चक्कवट्टिणो अट्ठ सोवण कागणि रयणे छत्तले दुवाल सिए अट्टकागिणिए अहिगरणिस ठाणसं ठिए पण्णत्ते, एगमेगा कोडोउस्सेहंगुल विक्खंभा तं समणस्स भगवओ महावीरस्स अर्द्धगुलं' इत्यनुयोगद्वार सूत्रबलादुत्सेधाङ्गुल निष्पन्नत्वम् केऽपि च एतानि सप्तै केन्द्रियरत्नानि सर्व चक्रवर्तिना मात्मागुलेन ज्ञेयानि शेषाणि तु सप्तपञ्चेन्द्रियरत्नानि तत्कालिक पुरुषोचित मानानीति प्रवचनसारोद्धारवृत्ति वलादात्मागुल निष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्त्व निर्णयः सर्वविद्वेद्यः, अत्र च ग्रन्थगौरवभिया बहुवक्तव्यं नोच्यते इति । एतावद्विशेषणविशिष्टम् 'कागणिरयणं परासह त्ति' काकणीरत्नं परामृशति स्पृशति गृह्णातीत्यर्थः इति । अस्य ग्रहणानन्तरं स भरतो राजा यत् कृतवान् तदाह- 'तरणं तं चउरंगुलप्पमाणमित्तं' ततः परामर्शनान्तरं खलु तत् काकणी रत्नं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलानि आलिखन् आलिखन् अनुप्रविशतीत्युत्तरेण सम्बन्धः, 'चउरंगुलप्पमाणमित्तं' चतुरलप्रमाणमात्रम्, अस्यैकैका अश्रिचतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरंङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रप्येकं चतुरंगुलप्रमाण इत्युक्तं भवति, यैवात्रिरूध्वकृता आयामं प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भ - भाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽपि अपर निर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम्, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वतचतुरङ्गुलप्रमाणमिदं सिद्धम् तथा 'अट्ठ सुवण्णं च' अष्टसुवर्णं च अष्टभिः सुवर्णैः निष्पन्नम् अष्टसुवर्णम् अष्टसूवर्णं मूलद्रव्येण निष्पन्न मित्यर्थः चकारो विशेषणसमुच्चये सर्वत्र तथा 'विसरणं' विषहरणम् विषं जङ्गमादि भेदभिन्नं तस्य हरणं तावद् जंगमविषनाशकरत्न को उसने उठाया (तपणं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं अतुल चउरसंठाणसंठिअं, समतल माणुम्माण जोगा जतो लोगे चरंति) इस रत्न को जो १२ - अश्रियां कोटियां थीं वे प्रत्येक चार चार ४-४- अल की थीं। इस तरह इसकी लंबाई और चौडाई चार-चार अङ्गुल प्रमाण होने से यह काकणीरत्न समचतुरस्र कहा गया है इसका वजन आठ सुवर्ण सौनेया के वजन बराबर था तथा यह जङ्गमादि नख दातों के विष को दूर करनेवाला था इसके जैसा और कोई रत्न नहीं था यह समतल वाला था इसी रत्न से जगत में
७१४
बेट वन होय छे. तेटसा वन वाजा सेवा अशी रत्नने 'यु' (तपणं तं चउरगुलप्पमाणमित्तं अट्ठ सुवणं च विसहरणं अडलं चउर ससाणसंठिअं समतल मानु माणजोगा जतो लोगे चर ति) में रत्ननी के १२ अश्री डोटी इती. ते हरे ४-४ અંશુલ જેટલી હતી. આ પ્રમાણે એની લખાઈ અને પહેળાઈ ચાર ચાર અંશુલ પ્રમાણ હાવાથી એ કાકણી રત્ન સમચતુરસ કહેવામાં આવેલ છે. એનુ વજન આહૈં સુવર્ણ સોનૈયાના વજન જેટલુ હતુ. તેમજ એ જગમાદિ નખ-દાંતાના વિષને દૂર કરનાર હતુ. એના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org