Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० ३ वक्षस्कारः सू० १५ तमिस्रागुहाया दक्षिणद्वारोद्घाटननिरूपणम् ७१३ दाहिणिल्लेणं दुवारेण अईइ ससिव्च मेहंघयारनिवह' तमिस्रागुहां दाक्षिणात्येन द्वारेणात्येति प्रविशति शशीव चन्द्रइव मेघान्धकारनिवहं मेघजनितान्धकारसमूहं शशीव चन्द्रव प्रविशतीत्यर्थः ' तरणं से भरहे राया छत्तलं' ततः गुहाप्रवेशानन्तरं खलु स भरतो राजा षट् तलम् चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्वेत्येवं पद संख्यकानि तानि यत्र तत्तथा तानि च त्रिध्यखण्डरूपाणि यैर्भूमौ अविषमतया तिष्ठन्ति इति, पुनः कीदृशम् 'दुवाल संसिअं' द्वादशास्रम् 'अकणियं' अष्टकर्णिकम् - कर्णिकाः कोणा ः यत्र अश्रित्रयं मिलति तेषां चाधः उपरि प्रत्येकं चतुर्णी सद्भावात् अष्टकोणकम् ' अहिगर णिसंठिअं' अधिकरणिसंस्थितम् अधिकरणिः सुवर्णकारोपकरणं तद्वत् संस्थितं संस्थानं यस्य तत्तथा, तत् सदृशाकारं समचतुरस्रत्वात्, आकृतिस्वरूपं निरूप्य अस्य तौल्यमानमाह - 'अट्ठसोवfort' अष्ट सौवर्णिकम् अष्टसुवर्णामानं यस्य तत्तथा, तत्र सुवर्णमानमिदम् चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षपा एक धान्यमाषफलं द्वे धान्यमाषफले एकाः गुरुजा पञ्चगुजाः एकः कर्ममाशः षोडश कर्ममापकाः एकः सुवर्णः' इति एतादृशै रष्टभिः सुवर्णैः काकणीरत्नं निष्पद्यते इति चाधिकारे 'एतानि च मधुरतृण फलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि' त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतदेशीयादेव स्थानाङ्गवृत्तिवचनात्
'चउरंगुलो मणी पुण तस्सद्धं चैव होइ विच्छिण्णो । चउरंगुलप्यमाणा सुवण्णवर कागणी नेया' ॥१॥
दुवारे अइ सव्वि मेधयारनिवह) वहां आकरके वह जैसे चन्द्र मेघ जनित अन्धकार में प्रविष्ट होता है. उसी तरह से तिमिस्रागुहा में दक्षिण द्वार से प्रविष्ट हुआ (तएणं से भरहे राया छत्तलं दुवालसंसि अटुकण्णिय अहिगरणिसंठिअं अट्ठसोवण्णिय कागणिरयणं परामुसइ) इसके बाद उस भरत राजा ने छह तलवाले - चार दिशाओं के चार तल ओर ऊपर नीचे के दो तल इस प्रकार से छह तलवाले १२ कोटीवाले आठ कोनों वाले, अधिकरिणो सुवर्णकार जिस लोहे की बनी हुई डी पर धरकर सुवर्ण चांदी आदी को हथोड़े से कूटता पीटता है उस पिण्डी के जैसे अकार वाले आठ वर्णों का जितना वजन होता हैं उतने वजन वाले ऐसी काकणी त्यां तिमिस्रा गुडानु दक्षिषु द्वितीय द्वार तु त्यां भ० ( उवागच्छत्ता तिमिस्र गुहं दाहिणिल्लेण दुवारेण अईइ ससिब्बू मेहंधयारनिवहं ) त्यां खावीने ते प्रेम यन्द्र મેઘજનિત અધકારમાં પ્રવેશે છે તેમજ તે તિમિસ્રા ગુહામાં દ્ર ક્ષણ દ્વ થા પ્ર વષ્ટ થયે (तपणं भरहे राया छत्तलं दुबालसंसिय अट्टकण्णिय अहिगरणिसंठियां अट्ठसोत्रण्णय कागणिरयण परासह ) त्यार माह भरत रान्नये है तब बाणा आदि खेला અને ઉપર નીચેના છે તલ, આ પ્રમાણે ૬ તલ વાળા ૧૨ કાટીવાળા આઠ ખુશ વળા અધિકરણી--સુનકાર લાખડની બનેલી જે પીડી ઉંપર મૂકીને સુણુ-ચાંદી ગેરને હથેડીથી ફૂટ પોર્ટ છે, તે પિ`ડી જેવા આાકારવાળા એટલે કે (એરણ જેવા) આઠ સુત્રનું
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org