Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्राकशिका टीका तृ० वक्षस्कारः सू० १३ सुषेणसेनापतेर्विजयवर्णनम्
६७१
'farerna भो देवाणुपिया ! आभिसेक्क हत्थिरयणं पडिकप्पेह' क्षिप्रमेव भो देवानुप्रियाः ! आभिषेक्यम् अभिषेकयोग्यं हस्तिरत्नं प्रधानहस्तिनं प्रतिकल्पयत सज्जीकुरुत ' हयगय रहपवर जाव चउरंगिणिं सेण्णं सण्णा हेह' हयगजरथप्रवर यावत् पदात् योधकलितां चातुरङ्गिणीं सेनां सन्नाहयत सन्नद्धां कुरुत 'तिकट्टु' इतिकृत्वा 'जेणेव मज्जणघरे तेणेव उवागच्छद्द' यत्रैव मज्जनगृहं स्नानगृहं तत्रैव उपागच्छति 'वागच्छित्ता' उपागत्य 'मज्जणघरं अणुपविस' मज्जनगृहम् अनुप्रविशति 'अणुपविसित्ता' अनुप्रविश्य 'हाए' स्नातः 'areलिकम्मे' कृतबलिकर्मा - कृतं बलिकर्म येन स तथा वायसादिभ्यो दत्तान्नभागः 'कयकोउयमंगलपायच्छत्ते' कृतकौतुकमङ्गलप्रायश्चित्तः कृतं कौतुकेन कुतूहलेन मङ्गलं पापशान्त्यर्थे प्रायश्चित्तं च येन स तथा 'सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः व लोह कत्तादिरूपं सञ्जातमस्येति वर्मितम् एतादृशं कवचं तनुत्राणं यस्य स तथा, पुनश्च कीदृशः सुषेण: 'उप्पी लिय सरासणपट्टिए' उत्पीडितशरासन पट्टिक: उत्पीडिता - गाढं गुणारोपणाद् ऐसा कहा - (खिप्पामेव-भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं पडिक पेह) हे देवानुप्रियो ! तुम लोग बहुत ही शीघ्र अभिषेक योग्य प्रधान हस्ती को लज्जित करो ( हयगयरहपवर जाव चरंगिण सेण्णं ण्णा हेह) तथा हय, गज रथ, प्रवर, पदाति जनों से युक्त चतुरंगिणी सेना को सज्जित करो (इति कट्टु जेणेव मज्जणघरे तेणेव उवागच्छइ ऐसा आदेश अपने कौटुम्बिक पुरुषों को देकर वह जहां पर स्नान गृह था वहां पर आगया (अणुपविसित्ता हाए कयबलिकम्मे ) वहां पर आकर के उसने स्नान किया और वलिकर्म किया काक आदिकों के लिये अन्न का वितरण किया ( कयकोउय मंगलपायच्छित्ते) कौतूहल से मंगल और दुस्वप्न शान्त्यर्थ प्रायश्चित किया ( सन्नद्रवद्ध वम्मिय कवए) शरीर पर आरोपण कर के वर्मितलोह के मोटे २ तारों से निर्मित हुए कवच को कसा बन्धन से बांधा - खूव - जकड़ कर शरीर पर बन्धन से बद्ध कर पहिरा (उप्पोलिय सरा सणपट्टिए) धनुष पर बहुत ही मजबूती के साथ प्रत्यञ्चा का आरोपण पुरिसे सहावेइ) त्यां यवाने ते सुषेषु पोताना होटुभिः पुरुषाने मोलाच्या ( सदावित्ता एवं वयासी) मोसावीनेपछी ते सुषेषु तेभने या प्रमाणे उधु - खिप्पामेव भो देवाणुपिया ! अभिसेक हत्थरयणं पडिकप्पेह ) हे देवानु प्रिये ! तभे बोझे मेहम शीघ्र अभिषे योग्य प्रधान हस्तिने सुषनित छिरे । ( हयगय रहपवर जाव चउरंगिणिं सेण्णं साहेद ) तेय, ४, २२, प्रवर पहाति बनोथी युक्त सेवा यतुरंगीली सेना ४। (इतिकटु जेणेव मज्जणघरे तेणेव उवागच्छइ) पोताना मैटुमि पुरुषोंने थे। आदेश आयीने ते ल्यां स्नान गृह हेतु त्यां भावी गये। (अणुपविसित्ता पहाए कयर्बालकम्मे) ત્યાં આવીને તેણે સ્નાન કર્યું" અને મલિક ક" કાક વગેરે માટે અન્નનુ વિતરણ કર્યુ ( कयक जयमंगलपायच्छत्ते ) तूइसी मंगल भने दुस्वप्न शान्त्यर्थ प्रायश्चित यु ( सन्नद्धवद्ध वम्मिय कवए) शरीर पर आरोप अरीने पति बोना भोटा मोटा તારેથી નિમિત વચને ક અન્યનથી આદ્ધ કર્યુ એટલે કે એકદમ મજબૂતીથી उवयने मध्यु ( उद्यीलिय सरालपट्टिए ) धनुष्य उपर यूजर मन्यूतीथी प्रत्ययानु
R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org