Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ वक्षस्कारः स० १४ तमिस्रागुहाद्वारोद्धाटननिरूपणम् ७०५ ख्येयं भवेत्तदा पूर्वसूत्रे 'सगाइं सगाइं ठाणाई' इत्यत्र आर्षत्वात् पश्चमी व्याख्येया तेन स्काभ्यां स्थानाभ्यां कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति-कश्चिद्वि. क सेनावित्यर्थः तेन बिघाटनार्थकमिदं न पुनरुक्तमिति 'विहाडेत्ता' विघाटय 'जेणेव भरहे राया तेणेव उवागच्छइ' यत्रेव भरतो राजा तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाब भरहं राय करयल परिग्गहियं जएणं विजएणं वद्धावेई' सुषेणः सेनापतिः यावत् भरतं राजामं स्वस्वामिनम् , करतलपरिगृहीतं दशनख शिरसावत मस्तके अञ्जलिङ्कृत्वा जयेन विनयेन -जयविजयशब्दाभ्यां वर्द्धयति-अशीर्वचनं ददाति 'वद्धावेत्ता एवं वयासी' बर्द्धयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'विहाडिया ण देवाणुप्पिया तिमि पगुहाए दाहिणिल्लस्स दुवारम्स कनाडाए जण्णं देवाणुप्पियाणं पियं णिवेएमो पियंभे भवउ' विघाटितौ-उत्पाटितौ खलु हे देवानुप्रियाः ! हे प्रभवः ! तमिसागुहायाः दाक्षिणात्यस्य दक्षिणभागवत्तिनो द्वारस्य कपाटौ एतत्खलु देवानुप्रियाणां देवानुप्रियेभ्यः प्रभुभ्यः प्रियं निवेदयामः, अत्र निवेदकस्य सेनापतेरेकत्वात् क्रियायाम् यह सूत्र यहां कहा गया है तो इसके अनुसार 'सगाई सगाई ठाणाई' यहां पर पंचमी विभक्ति समझकर वे दोनों किवाड़ अपने अपने स्थान से कुछ खुलगये ऐसा समझना चाहिये. इस कारण पुनरुक्ति का दोषयहां नहीं आता है। (विहाडेता जेणेव भरहे राया तणेव उवागच्छद) किवाड़ों को खोलकर फिर वह सुषेण सेनापति जहांभरत राजा थे वहां पर गया (उवाच्छित्ता जाव भरह रायं करयलपरिग्गहियं जएणं विजएणं वद्धावेइ) वहां जाकर महाराजा उसने यावत भरत राजा को दोनों हाथ जोड़कर जय विजय शब्दो द्वारा बधाई दी (बद्धावेत्ता एवं वयासी) वधाई देकर उसने उनसे ऐसा कहा (विहाडियाणं देवाणुप्पिया ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा एअण्णं देवाणुप्पियाणं पियं णिवेएमो पियं भे भव उ) हे देवानुप्रिय ! तिमिस्रगुहाके दक्षिदिग्वर्ती द्वार के किवाड उद्घाटित हो चुके हैं मैं इस देवाणुप्रिय के प्रिय अर्थको आप से निवेदन करता हूं यह आप के लिए इष्ट संपादक होवे. "णिवेडामा मान्छे त भुम (सगाई सगाई ठाणाई) महा ५ 24 ( त समलने તે બન્નેકમાડે પિતાના સ્થાન પર થી થડા ઉઘડી ગયા એમ મ જવુ કારણથી અહી पुनति होष यता नथी (विहाडेत्ता जेणेव भरहे राया तेणेव उवागच्छद ) 43.२ Balटित ४२रीने पछी ते सुमे सेनापतियां मरत २ ते त्यांच्या (उव गच्छित्ता जाव भरतं रायं करयलपरिरगहियं जएणं विजएण वद्धाइ)
यात सरत २.नेने हाथ डीन राय विभय श६ वडे थामा मापा (वद्धावेत्ता एवं वयासी) धामणी पीतेम । प्रमाणे निवहन यु 'विहाडियाण देवाणुप्पियातिमिस गुहाए दाहिणिलस्स दुवारस्त कवाडाए जण्ण देवाणुपिपयाणं पियं णिवेण्मो पियं मे भवउ) હે દેવા નુપિય! લિમિસ્ત્ર ગુફાના દક્ષિણ દિગ્વતી દ્વા૨નાં કમાડે ઉદ્ઘાટિત થઈ ગયાં છે. હું દેવાનુપિય. આપશ્રીના પ્રિય અર્થને આપશ્રી સમક્ષ નિવેદન કરું છું એ આપશ્રી માટે ष्टि स५६४ था। णिवेएमो' भा २ मजयनने प्रयास ४२वामां आवे छ त समस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org