Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका - ३ वक्षस्कारः सू० १५ तमिखागुहाया दक्षिणद्वारोद्घाटननिरूपणम् ७०९
नयोगाः यतो लोके वरन्ति सर्वजनप्रज्ञापकाः नापि चन्द्रो नवा तत्र सूर्यः नवाऽग्निःनर्वा तत्र मणयः तिमिरं नाशयन्ति अन्धकारे यत्र तकत् दिव्यं प्रभावयुक्तं द्वादशयोजनानि तस्य लेश्याः विवर्द्धन्ते तिमिरनिकर प्रतिषेधिकाः रत्नं च सर्वकालं स्कन्धावारे करोति दिवस भूतम् आलोकं करोति ' यस्य प्रभावेण चक्रवर्त्ती तमिस्रां गुहाम् अत्येति सैन्यसहितो द्वि तीयमर्द्ध भरतम् अभिजेतुम् राजवरः का कर्णो गृहीत्वा तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः योजनानन्तरितानि पञ्चधनुः शतविष्कभाणि योजनोद्योतकराणि चक्रनेमि संस्थि तानि चन्द्रमण्डल प्रतिनिकाशानि एकोनपञ्चाशतं मण्डलानि आलिखन् अनुप्रविशति, ततः खलु सा तमिस्रागुहा भरतेन राज्ञा तैयजनान्तरितैः यावद् योजनोद्योतकरैरे कोनपञ्चाशता मण्डलैः आलिख्यमानैः आलिख्यमानैः क्षिप्रमेव आलोकं भूता उद्योतं भूता दिवसभूता जाता चाप्यभवत् ॥ सू० १५ ॥
टीका- 'तरणं से' इत्यादि । 'तरणं से भरहे राया मणिरयणं परामुसद्द' ततो गजारोहणानन्तरं खलु स भरतो राजा मणिरत्नं परामृशति हस्तेन स्पृशति किं विशिष्टं तदित्याह - 'तोतं, इति सम्प्रदायगम्यं विशिष्टाकार सम्पन्नम् सुन्दरम् तथा 'चउरंगुलप्पमाणमितं चतुर मैंलप्रमाणमात्रं च तत्र चतुरंगुलप्रमाणा मात्रा दैर्येण यस्य तत्तथा चशब्दाद् द्वयं पृथुलमिति ग्राह्यम् तदेवाह 'चउरंगुली दुअंगुलविहुलोअमणी' इति 'अणग्धं, अनर्घम् - अमूल्यं न केनापि तस्यार्थः मूल्यं कर्त्तुं शक्यते इत्यर्थः पुनः कीदृशम् 'तंसिअं'
हाथी के ऊपर बैठकर भरतराजाने क्या किया सो कहते हैं
तपणं से भर गया मणिरयणं' - इत्यादि सू-१५
टीकार्थ - (तएण से भरसे राया मणिरयणं परामुप्सइ) भरत राजा ने जब कि वह गज श्रेष्ट पर अरूढ हो चुका तत्पश्चात् मणिरत्न को छुआ यह मणिरत्न - (तोतं चउरंगुलप्पमाणमित्तं च अणग्धं तंसिअं छलंसं भणोवमजुइँ दिव्वं मणिरयणपतिसमं वेरुलियं सव्वभूयतं) तोत था इस पद का अर्थ संप्रदाय गम्य है अर्थात् विशिष्ट आकार से युक्त सुंदरता वाला तथा प्रमाण में यह चार अंगुल का था. अर्थात् यह चार अंगुल का लम्बा था. और दो अंगुल का मोटा था क्योंकि" चउरंगुलो दु अंगुल पिहुलोमणी " ऐसा कहाग या है. अनर्घ्य था - इसका मूल्य नहीं था
अमूल्य था-
હાથી ઉપર બેસીને ભરત રાજાએ જે કાર્ય કર્યું' તેનુ ંવન કરે છે. टीडार्थ - ( ते पंण से भरहे राया मणिरयणं इत्यादि) सू. १५
(त पण से भरहे राया मणिरयण परामुसह ) क्यारे भरत रान्न गम श्रेष्ट हस्ती રત્ન પર આરૂઢ થઇ ગયા ત્યાર બાદ તેણે મણિરત્નના સ્પર્શ કર્યાં. એ મણિરત્ન (સેત च रंगुलप्पमाणमित्तं च अणग्धं तसियं छलंसं अणावमजुइ दिव्वं मणिरयणपतिसम वेरु लियं सव्वभूयवंत) ततु 'तो' यही अर्थ सम्प्रहाय गभ्य छे. ते प्रभाણુમાં એ મણિરત્ન ચાર અતુલ જેટલુ હતુ અટલે કે એ ચાર અંશુલ જેટલું લાંબુ અને शुप्रभा भटु तु म 'बरं'गुला दुअंगुल बिहुलायमणी याप्रमाणे वामां આવ્યુ છે. એ મણિરત્ન અનઘ્ય હતું, એની કીમત થઈ શકે તેમ ન
હતુ અર્થાત્
Jain Education International
-
For Private & Personal Use Only
wwww.jainelibrary.org