Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६७२
जम्बूद्वीपप्रज्ञप्तिसूत्रे दृढीकृता शरासनपट्टिका धनुर्दण्डो येन स तथा 'पिणद्धगेविज्जबद्ध आविद्ध विमलवरचिंधपट्टे' पिनद्धग्रैवेयबद्धाविद्धविमलवरचिह्नपट्टः, पिनद्धं ग्रैवेयं-ग्रीवात्राणकं ग्रीवाभरणं वा येन स तथा वद्धो-ग्रन्थिदानेन आविद्धः परिहितो मस्तकावेष्टनेन विमलवरचितपट्टो वीरातिवीरता सूचकवस्त्रविशेषो येन स तथा, पिनद्धग्रैवेयश्चासौ बद्धाविद्धविमलवरचिन्हपदृश्चेति स तथा 'गहियाउहप्पहरणे' गृहीतायुधप्रहरणः गृहीतानि आयुधानि प्रहरणानि च शास्त्रास्त्राणि येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणादीनि आक्षेप्यानि खगादीनि, अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'अणेगगणनायक दंडनायक जाव सद्धिं परिवुडे' अनेक गणनायकदण्डनायक यावत् संपरिवृतः तत्र अनेके-बहवः गणनायकाः मल्लादि गणमुख्याः , दण्डनायकाः तन्त्रपाला, यावत् पदात् ईश्वरतलवरमाडम्बिककौटुम्बिकमन्त्रिमहामन्त्रि गणकदौवारिकाऽमात्यचेटपीठमईनगरनिगमश्रेष्ठिसेनापतिसार्थवाहसन्धिपालाः ग्राह्याः तैः साद्धं संपरिवृतः-युक्तः पुनः कीदृशः मुषेणः 'सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं' सकोरण्टमाल्यदाम्ना छत्रेण ध्रियकिया (पिणद्धगेविज्जवद्ध आविद्ध विमलवरचिंधपट्टे) गले में हार पहिरा तथा-मस्तक पर अच्छी तरह से गांठ से बांधकर विमल वर चिन्ह पट्ट-वीरातिवीरता का सूचक-वस्त्र विशेषबांधा (गहियाउहप्पहरणे) हाथ में आयुध और प्रहरण लिए-आयुध और प्रहरण में क्षेप्या क्षेप्यकृत विशेषता है और कोइ विशेषता नहीं है । बाणादिक क्षेप्य और खड्ग आदि आक्षेप्य हैं । अथवा प्रहरण के लिये-शत्रुओं पर प्रहार-करने के लिये जिसने आयुधको लिये है ऐसा भी अर्थ 'गृहीतायुधप्रहरण' इस पद का हो सकता है "अणेग गणणायक दंडनायग जाव सद्धिं संपरिवुडे, इस समय यह अनेक गणनायकों से-मल्लादिगण मुख्यजनों से अनेक दंडनायको से अनेक तन्त्रपालों से, यावत्पदगृहीत अनेक इश्वरों से अनेक तलवरों से अनेक मोडम्बिकों से अनेक कौटुम्बिकों से, अनेक मंत्रियों से अनेक महामंत्रियों से अनेक गण को से अनेक दौवारि को से अनेक अमात्यों से अनेक चेटों से अनेक पीठमर्द को से अनेक नगर निगम के श्रेष्ठियों से आरोप यु (पिणद्धगेविजवद्ध आविद्ध विमलवरचिंध पट्टे) गजामा हार ધારણ કર્યો મસ્તક ઉપર સારી રીતે ગાંઠ બાધીને વિમલવર ચિન્હ પટ્ટ – વીરાતિવીરતા सूय यस विशेष माश्यु (गहियाउहप्पहरणे) साथमा आयुध भने प्रहर। सीधा
યુધ અને પ્રરણમાં ક્ષેધ્યાક્ષેપકૃત વિશેષતાજ છે, બીજી કોઈ વિશેષતા નથી, બાણ વગેરે શ્રેષ્ઠ અને ખડગ વગેરે આક્ષે છે. અથવા – પ્રહરણ માટે – શત્રુઓ ઉપર પ્રહાર ४२वा माटो आयुधो धारण अर्या छे. सेवा ५५ अथ' (गृहीतायुधप्रहरणः) मा पहना था छ. (अणेग गण णायक दंड नायग जाव सद्धिं संपरिखुडे) समय से मने गए નાયકાથી–મલાદિગણુ મુખ્ય જનથી, અનેક દંડ નાયકથી, અનેક ત–પાલેથી, યાવત પદ ગૃહીત અનેક ઈશ્વરથી, અનેક તલવથી, અનેક માડંબિકોથી, અનેક કૌટુંબિકથી. અનેક મંત્રી માથી અનેક મહામંત્રિઓથી, અનેક ગણકેથી, દૌવારિકેથી, અનેક અમાત્યાથી, અનેક ચેટથી, અનેક પીઠમકેથી, અનેક નગર નિગમના શ્રેષ્ઠિઓથી, અનેક સેનાપતિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org