Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कार: सू० ३ भरतराज्ञः दिग्विजयादिनिरूपणम्
1
सार्थनायकाः, दूताः - देशान्तरवासि राजा देशनिवेदकाः, सन्धिपालाः- राज्यसन्धिरक्षकाः एतेषां द्वन्द्वः तैः सार्द्ध संपरिवृत्तः समन्तात् परिकरितः नृपतिः मज्जनगृहात् परिनिष्क्रामतीति सम्बन्धः किं भूतः (धवलमहामेह णिग्गए इव जाव सव्वि पियदंसणे ) धवलमहामेघ निर्गत इव यावत् शशिरिवप्रियदर्शनः तत्र धवलमहामेघः - सच्छ. शरन्मेघः तस्मान्निर्गतः शशीव चन्द्र इव प्रियदर्शनः अत्र यावत्पदात् (ग्रहगणदिपन्त रिक्खतारागणाणं मज्झे) ग्रहगणदीप्यमान ऋक्षतारागणानां मध्ये तथा च यथा चन्द्रः शरदभ्रपटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां शोभमान नक्षत्राणां, तारागणानां च मध्ये वर्त्तमान इव प्रियदर्शनो भवति तथा भरतोऽपि सुधा धवलीकृत मज्जनगृहान्निर्गतो ऽनेकगणनायकादि परिवार मध्ये वर्तमानो प्रियदर्शनोऽभवेदितिभावः, पुनः कीदृशो नृपतिः प्रतिनिष्क्रामतीत्याह - ( धूवपुष्फ गंध मल्लहत्थगए) धूप पुष्पगन्धमाल्यहस्तगतः, तत्र धूपपुष्पगन्धमाल्यानि सुगन्धद्रव्योपकरणानि हस्तगतानि यस्य स तथा तत्र धूपो दशाङ्गादिः, पुष्पाणि प्रफुल्ल कुसुमानि गन्धाः
MANISTANITERESTS.
सेठों से, अनेक सेनापतियों से चतुरङ्गसैन्य के नायकों से, अनेक सार्थवाहों से सार्थ के नायक अनेक दूतें । से- देशान्तर वासी राजादेशनिवेदकों से, एवं अनेक सन्धिपालों से राज्यसन्धि रक्षा से, विराहुआ वह नृपति मज्जनगृह से बाहर निकला (धवलमहामेह निगर इव नाव ससिव पियदंसणे ) उस समय वह देखने ऐसा नय प्रतत होता था कि जैसा धवल महामेघ से निर्गत चन्द्र देखने में प्रिय प्रतीत होता है. यहां यावत्पद से "गहगणदिपंत क्खितारागणणं मज्झे" इस पाठ का ग्रहण हुआ है. इसका भाव ऐसा है कि निसप्रकार शरदभ्रपटल के भीतर से निकलता हुआ चन्द्रमन्डल देदिप्यमान नक्षत्रों एवं तारागण के मध्य में वर्तमान होता हुआ नियदर्शनवाला होता है उसी तरह भरत राजा भी सुधाघवलोकृत मज्जनगृह से निकलने पर अनेक गणनायकादि परिवार जनों के चोच में वर्तमान हुए निदर्शनवाले हुए. ( धूत्रपुप्फगन्धमल्लहत्थगए. मज्जणघराओ पाडिणिक्खमइ ) मज्जनगृह से बाहर निकलते समय उसके हाथ में धूप दशाङ्गादि धूप, प्रफुल्लित कुसुम गन्ध द्रव्य और माल्यસૈન્યના નાયકાથી, અનેક સાથ' વાહેાથી સાના નાયકોથી, અનેક દ્વાયી દેશાન્તવાસી રાજાદેશ નિવેદકાથી તેમજ અનેક સંધિપાલેાથી રાજ્યસધિરક્ષકેાથી વીટળાયેલે તે નૃપતિ भन्छन गृह (स्नानगृह) थी मडार भाव्य (धवल महामेहणिग्गर इव जाव ससिव्व पिय दंसणे) ते समये ते लेवामां मेव। प्रिय बाधव महामेघथी निर्भत् चन्द्र लेवामां प्रिय लागे छे. अहीं यावत् पहथी (गहगणदिप्पंतरिक्खतारागणाणं मज्झे) આ પાઠ ગ્રહણ્ થયા છે. આના ભાવ આ પ્રમાણે છે કે જેમ શરૠભ્રપટલમાંથી નિત ચન્દ્રમડળ દેદીપ્યમાન નક્ષત્રો તેમજ તારાગણેાની વચ્ચે સુથેાભિત પ્રિયદર્શીનીય હેય છે, તેમજ ભરત રાજા પણ સુધા ધવલીકૃત મજ્જન ગ્રેડમાંથી ખડાર નીકળીને અનેક ગનાયકાદિ परिवार सोनी व सुशोजित थते। प्रियदर्शी थये, (धूव पुप्फ गन्धमल्लहत्थगए मजणधराओ पडिगिक्खमई) भनन गृहमांथी नीती वणते तेना डाथमां धूप दशांगा ધૂપ પ્રફુલ્લિત કુસુમ, ગન્ય દ્રવ્ય અને માન્ય ગ્રથિત પુષ્પા એ બધાં સુગંધિત પદાર્થાં હતા
Jain Education International
५३७
For Private & Personal Use Only
www.jainelibrary.org