Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कारः सू. ३ भरतराज्ञः दिग्विजयादिनिरूपणम् बहुनाः वर्णितेन (कप्परुक्खए चेत्र अलंकिय विभूसिए) कल्पवृक्ष इव अलङ्कतो विभूषितश्व, तत्र कल्पवृक्षः पत्रादिभिरलतः फल पुष्पादिभिश्च विभूपितः राजा तु मुकुटादिभिरलङ्कृतः वस्त्राभरणादिभिश्च भूषित इति (गरिंदे) नरेन्द्रः (सकोरंट जार चउचामर बालबोइअंगे) सकोरण्ट यावत् चतुश्चामर बालवीजिताङ्गः अत्र यावत्करणात् (सकोरंटमल्लदामेगं छत्तेणं धरिज्नमाणेगं) इति ग्राह्यम्, सकोरण्टानि-कोरण्टाभिधान कुसुमस्तबकवन्ति, कोरण्टपुष्पाणि हि पीतवर्णानि मालान्ते शोभायें दीयन्ते, मालायै हितानि माल्यानि - पुष्पाणि. तेषां दामानि-माला यत्र तत्तथा, एवं विधेन छत्रेण ध्रियमाणेन, विराजमान इति चतुर्णाम् अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानस्वात् चतुः सङ्ख्यकानां चामराणां वाले वीजितम् स्पर्शितमङ्गं यस्य स तथा शिरसि ध्रियमाणेन कोरण्ट सपीतकुसुमस्तबकयुक्तपुष्पमालासुसज्जितछत्रेण विरानमानः चतुः संख्याक चामर वालवीजितशरीरश्चेत्यर्थः (मंगल जय जय सद्दकयालोए) मङ्गल जय जय शब्दकृतालोकः मङ्गलभूतो जयजयशब्दो जनैः कृतः आलोके दर्शने संसार में विशिष्ठ वीर माना जायगा इस प्रकार को स्पर्धा से जो वलय धारण किया जाता है वही वीरवलय कहा गया है। (किंवहुणा ) और अधिक क्या कहा जावे ( कप्परुक्खएचेव मलंकि वेभूसिएणरिंदे सकोरंटजाव च उचामर वालवीइअंगे) इस तरह वह नरेन्द्र मुकुट आदि कों द्वारा अलंकृत हु प्रा और वस्त्राभरणादिकों द्वारा भूषित हुआ वस्त्रादिकों द्वारा अलंकृत हुए और फल 'पुष्पादि को द्वारा विभूषित हुए कल्पवृक्ष के जैसा प्रतीत होने लगा उस समय उसके मस्तक ऊपर यावत्पद द्वारा गृहीतपदों के अनुसार कोरंट पुष्पों स्तबकों की माला से युक छत्र धारियों ने ताने हुए थे । चामर ढोरनेवाले उपके पोछे पोछे और सन्मुख खडे होकर एवं दाई बाई ओर खड़े होकर चामर ढोर रहे थे। इसलिये वालों से उसका शरीर स्पर्शित हो रहा था ( मंगल जय जय सहकयालोए ) उपके दिखते ही लोग जय हो जय हो इस प्रकार के જોવામાં જે અત્યંત સુંદર લાગતું હતું, તેણે પિતાનાં હાથમાં પહેર્યું હતું. વીરત્રતધારી દ્ધો મને પરાજિત કરીને મારા આ વિવલયને મારી પાસેથી જૂટવી લેશે, તેજ યોદ્ધા આ સંસારમાં વિશિષ્ટ વીર તરીકે પ્રસિદ્ધ થશે આ જાતની સપર્ધાથી જે पसय धारण ४२वाभां मावे छे. तेन वीरवसय ४डेवामा माव छ. (किं बहुणा) अने पधारे हीये. (कप्परुक्खए चेव अलंकिअविभूसियरिंदे सकोरंट जाव चउचामर चालवीइअंगे) प्रमाणे ते नरेन्द्र भुशुट वगेरेथी त यये, मने पसाभराहिકેથી ભૂષિત થયે તે વસ્ત્રાદિકથી અલંકૃત અને ફળપુપાદિકથી વિભૂષિત થયેલ કલ્પવૃક્ષની જેમ રોભવા લાગ્યો. તે સમયે તેના મસ્તક ઉપર યાવત પદ દ્વારા ગૃહીત પદે મુજબ કરંટ પુના સ્તનકેની માલાથી યુક્ત છત્રો છaધારીઓએ તાણેલા હતા. ચામર ઢોળનારાઓ તેની પાછળ અને સન્મુખ ઊભા થઈને તેમજ ડાબી અને જમણી બાજુ ઊભા થઈને ચામર ઢળતા હતા. એથી ચામનાવાળેથી તેને દેહ સ્પેશિત થઈ २हो तो. (मंगलजय जयसहकयालोप) तेन तi or a य था, ४५ थाया'
ar.
maraw
uwarmumnama
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org