Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे सिंहासनादभ्युत्तिष्ठति इति, तत्र कः खलु अनिदिष्टनामकः भो इति सम्बोधने देवानां मध्ये एष:-बाणप्रयोक्ताः, अप्रार्थितप्रार्थक इति, अप्रार्थितम्-अमनोरथगोचरीकृतम् प्रस्तावात् मरणं तस्य प्रार्थकोऽभिलाषी, यो मया सह युयुत्सुः स मरणमभिवाञ्छतीतिभावः, दुरन्तप्रान्तलक्षण इति तत्र दुरन्तानि दुष्टावसानानि प्रान्तानि -तुच्छानि लक्षणानि यस्य स तथा अशुभलक्षण सम्पन्न इत्यर्थः हीनपुण्यचातुर्दश इति, हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः कृष्णचतुर्दशी जात इत्यर्थः, ही श्री परिवर्जित इति, हिया-लज्जया श्रिया शोभया च परिवर्जितः-रहितः यः खलु मम अस्याः प्रत्यक्षानुभूयमानायाः दिव्यायाः प्रधानायाः देवाः देवानाम् मृद्धिः धनरत्नादिसम्मत् देवद्धिः तस्याः, दिव्याया देवधुतेरिति, देवानां द्युतिदें। वधतिः-देवशरोराभरणादिसम्पत् तस्याः तथा दिव्येन देवानुभावेन देवभवप्रभावेण लब्धाया:-जन्मान्तरोपाजितपुण्येन स्वायत्तीप्राप्तायाः-अधुनोपस्थिताया अभिसमन्धागतायाः भोग्यत्वेन अधीनया उपरि अल्पोत्सुकः प्राणत्राणोत्साहवर्जितः, यो मम भवने शरं निसृजति बाणं प्रक्षिपति इति कृत्वा इत्युक्त्वा सिंहासनादभ्युत्तिष्ठति (अब्भुद्वित्ता) अभ्युत्थाय (जेणेव से णामायके सरे तेणेव उवागच्छइ) यत्रैव नामामृत्यु का बुला रहा है मेरी समझमें वह कुलक्षगो है अशुभ लक्षणो वाला है होन पुण्य चातुर्दश है हीन - पुण्यवाली चतुर्दशो में - कृष्ण चतुर्दशी के दिन – उसका - जन्म हुआ है तथा वह श्रो हो से रहित है कि जिसने मेरो इस प्रत्यक्ष में अनुभूयमान प्रधान देवर्द्धि - धनरत्नादिरूप सम्पत्ति के ऊपर देवद्युति के ऊपर – देव शरीर, आभरणादि की कान्ति के ऊपर जो कि मैंने दिव्य देवानुभावसे-जन्मान्तरोपार्जित पुण्य से अपने अधीन की है तथा जिसके भोगने का मुझे ही अधिकार है बाण का वार किया है-ज्ञात होता है वह अल्पोत्सुक है-प्राण त्राण के उत्साह से वर्जित हो चुका है-नहीं तो उसे मेरे भवन में बाण छोड़ने का क्या अधिकार था ऐसा सोच कर वह शीघ्र ही सिंहासन से उठ बैठा (अभुद्वित्ता जेणेव से णामायके सरे तेणेव उवाग
छई) और उठ कर वह जहां पर वह नामाङ्कित बाण पड़ा हुआ था वहां पर आया-(उवागછે. અને પિતાના અકાલ મૃત્યુને બોલાવી રહ્યો છે. મને લાગે છે કે તે કુલક્ષણ છે, એથભ લક્ષણે વાળે છે, હીનyય ચાતુર્દશ છે.-હીન પુણ્યવાળી ચતુર્દશીમાં કૃષ્ણ ચતુર્દશીના દિવસે તેનો જન્મ થયો છે. તેમજ તે શ્રી-ઢી થી રહિત છે. કેમકે તેને મારી આ પ્રત્યક્ષમાં અનુભૂયમાન પ્રધાન દેવદ્ધિ-ધનર-નાદિરૂપ સમ્પત્તિ ઉપર–દેવ શુતિ ઉપર–દેવ શરીર, આભરણદિની કાંતિ ઉપર કે જે મેં દિવ્ય દેવાનુભાવથી જન્માનપાત પ્રબળ પુણ્યથી સ્વાધીન બનાવી છે તેમજ જેને ભેગવવા ને અધિકાર મને જ પ્રાપ્ત થયેલ છે-બાણ પ્રહાર કર્યો છે. મને લાગે છે કે તે અપસુક છે, પ્રાણત્રાણના ઉત્સાહથી વજિત થઈ ચૂક છે, નહીંતર તે મારી ઉપર બાણ છોડવાનું સાહસ જ કેવી રીતે કરી શકે ? આ प्रभारी विया२ शन a Ra (सासन 6५२थी 6 5 गये. (अब्भुद्वित्ता जेणेव णामाहंके सरे तेणेव उवागच्छइ) मन मे थ ल्यो त नमति मा ५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org