Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कार: सू० १३ सुषेण सेनापतेर्विजयवर्णनम्
६६३
मुद्धा १० कुंडल ११ उरसुत १५ चूलमणि १३ तिलयं || १४ || १ || ' ति तावत् पर्यन्तं वक्तव्यं यावद् भोजनमण्डपे भोजनम्, तत्रैव मग सुरस्येव महामहिमा अष्टाहिका कृतमालस्य प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणयः इति ॥ १२ ॥
मूलम् - तरणं से भरहे राया कयमालस्स अट्ठाहियाए महामहिमा ए णिवत्ता समाणीए सुसेणं सेणावई सदावेय सहावेत्ता एवं वयासी गच्छाहिणं भो देवाणुपिया ! सिंधुए महाणईए पच्चत्थिमिल्लं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि य ओ अवेहि ओअवे
अग्गाईं वराई रथणाई पडिच्छाहि अग्गाई वराई रयणाणि पडिच्छित्ता ममेयमणत्तियं पच्चष्पिणाहि तरणं से सेनावई बलस्स णेया भर संमि विस्सुयजसे महाबलपरक्कमे महप्पा ओअंसी तेयलक्खण जुत्ते मिलक्खुभासाविसारए चित्त चारुभासी भरहे वासंमि णिक्खुडाणं निण्णाण य दुग्गमाण य दुष्पवेसाण य वियाणए अत्थसत्थकुसले रयणं सेणावई सुसे भरणं रण्णा एवं वत्ते समाणे हट्टतुट्ट चित्तमाणं दिए जावं करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं सामी ! तहत्ति आणाए विणणं वयणं पडिसुणेइ, पडिणित्ता मरहस्त रणो अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव सए आवासे तेणेव उवागच्छ, उवागच्छिता कोडंबियपुरिसे सहावे,
जाव सक्कारेइ- सम्माणे ) इन सब आभरणों को लेकर वह कृतमाल देव उस देव प्रसिद्ध उत्कृष्ट आदि विशेषणो वाली गति से चलता हुआ महाराजा भरत राजा के पास आया इत्यादि सच कवन यहां वे श्रेणिश्रेणिजन हम आठ दिन का महामहोत्सव कर चुके हैं ऐसी खबर पोछे भरत नरेश को देते हैं यस तक का जैसा पहिले किया जा चुका वैसा ही कथन कर लेना चाहिये ॥ १२ ॥
११, उरसुत्त १२, चलमणि १३, तिलयं १४) पण्डित्ता ताए उक्किट्ठाए जाव सकारेह सम्माणेइ) मे सर्व आभरणाने बधने ने द्रुतमासहे ते देवप्रसिद्ध त्ष्ट हि विशेषવાળી ગતિથી ચાલતા થાલતા તે ભરત રાજા પાંસે આવ્યો. ઇત્યાદિ સકથન અહી· તે શ્રેણિપ્રશ્રેણિ જને-અમે ૮ ઢિંત્રસને મહામહેત્સવ સમ્પન્ન કર્યાં છે . એવી સૂચના ભરતચીને આપે છે. અહી સુધી પહેલાંની જેમજ બધું કથન જાણી લેવુ જોઇએ, ૫૧ાા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org