Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे उक्तवान् 'खिप्पामेव भो देवाणुप्पिया !' क्षिप्रमेव भो देवानुप्रियाः ! 'हयगयरहपवरचाउरंगिणिं सेणं सण्णाहेह', हयगजरथप्रवरचातुरङ्गिणों सेनां सन्नाहयत-सज्जीकुरुत , 'आभिसेक हत्थिरयणं पडिकप्पेह' आभिषेक्यं हस्तिरत्नं प्रतिकल्पयत 'त्तिकटु मज्जणघरं अणुपविसई' इतिकृत्वा इति कथयित्वा मज्जनगृहम् अनुप्रविशति 'अणुपविसित्ता' अनुप्रविश्य 'तेणेव कमेणं नाव धवलमहामेहणिग्गए' तेनैव क्रमेण पूर्वोक्तस्नानाधिकारसूत्रपरिपाटया स्नानादिविधं समाप्य यावत् धवलमहामेघनिर्गतश्चन्द्र इव सुधाधवलीकृत मज्जनगृहात् स चक्री-भरतो निर्गच्छतीतिभावः । तदनन्तरं नरपतिश्चक्री भरतो गजपतिमारोहति केन सहित आरोहतीत्याह-'जाव सेयवर चामराहिं उद्धव्यमाणीहिं उद्धव्यमणीहि' यावत् सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सहितस्तथा श्वेतवरचामरः अग्रतः पृष्ठतः पार्श्वयोश्च चतुर्भिः प्रकारकैः स्वच्छश्रेष्ठ चामरेरुद्धूयमानै-रुद्धयमानैः-वीज्यमानैवींज्यमानैः सहितः स नरपतिः गजपति मारोहति इतिभावः । अथ यथाभूतो भरतो वरदामतीर्थ गय रह पवर चाउरंगिणिं सेणं-तण्णाहेह) हे देवानुप्रियो ! तुम लोग शीघ्र हो हय-घोड़ा
ओं से हाथियों से रथों से एवं प्रबल श्रेष्ठ योधाओं से युक्त चातुरंगिणी सैन्य की तैयारी करोअर्थात् उसे सजाकर तैयार रखो तथा (आभिसेक्कं हत्थिरयणं पडिकप्पेह तिकटु मजणवरं अणुपविपइ) आभिषेक्य-राजा के सवारी के योग्य हस्तिरत्न को भी सजाओ। ऐसा कहकर वह मज्जनगृह में-स्नानघर में- प्रविष्ट हो गया-(अणुपविसित्ता) मज्जनगृह में प्रविष्ट होकर (तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेयवरचामराहिं उद्धृत्वमाणीहिं २ ) वह भरत चक्री पूर्वोक्त स्नानाधिकार सुत्र परिपाटी के अनुसार स्नानादिविधि को परिसमाप्त कर के यावत् धवलमहामेध से निर्गत चन्द्रकी तरह धवलीकृत उस मज्जनगृहसे निकला और निकल कर फिर वह गजपति पर आरूढ हुआ जब वह गजपति पर बैठ गया तब उसके ऊपर छत्रधारियों नेकोरन्ट पुष्पों की मालाओं से युक्त छत्र तान दिये । तथा आगे से पिछे से और दोनों पार्श्व भागों से (सहावित्ता एवं वयासी) अन मासावीन तमने प्रमाण यु-(खिप्पामेव भो देवाणुप्पिया ! हयगयरहपवरचाउरंगिणिं सेण्णं सण्णाहेह ) देवानुप्रिया! तम यथा શીધ્ર યો–ઘોડા, ગજ, રથ તેમજ પ્રવર શ્રેષ્ઠ યોદ્ધાઓથી યુક્ત ચાતુરંગિણ સેના સુસજિત हसरत सु रीने तयार से. तथा-(अभिसेक्कं हत्थिदयणं पडिकप्पेह तिकटटमजणवरं अणुविसइ) समप्रत्य साना सवाशया५तिरत्नन ५५ सुस। २। भाभहीने मन भा-स्नान उभा प्रविष्ट था. (अणुपविसित्ता) भनन मां प्रविष्ट थन (तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेयवरचामराहिं उद्धवमाजीहि २) ते भरत ती पूर्वात स्नानाधि४२ सूत्र परियारी भु ना विधिन વતાવીને યાવત ધવલ મડામેઘથી વિનિર્ગત ચન્દ્રની જેમ ધવલી કૃત તે મજજન ગૃહમાંથી બહાર નીકળ્યા અને નીકળીને પછી તે ગજપતિ ઉપર આરૂઢ થેયે. જ્યારે તે ગજપતિ ઉપર બેસી ગયો ત્યારે તેની ઉપર છત્રધારકે એ કરંટ પુષ્પની માળાઓથી યુક્ત છત્રો તાયાં. તેમજ આગળ-પાછળ અને બને પાશ્વભાગ તરફ ચામર ઢાળનારાઓએ શ્વેત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org