Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिकाटीका तृ० वक्षस्कारः सू० १२ वैतादयगिरिकुमारदेवसाधनम्
६५९
प्रयुज्य भरतं राजानम् अवधिज्ञानेन आभोगर्यात जानाति आभोग्य ज्ञात्वा तस्य वैता - गिरिकुमारस्य देवस्य अयमेतद्रूपो वक्ष्यमाण स्वरूपः आध्यात्मिक ::: - आत्मगत अङ्कुर इव, ततश्चिन्तितः पुनः पुनः स्मरणरूपो विचारो द्विपत्रित इव कल्पितः - स एव व्यवस्था युक्तः विचारः पल्लवित इव ३, प्रार्थितः स एवेष्टरूपेण स्वीकृतः पुष्पित इव ४, मनोगतः संकल्पः मनसि दृढरूपेण विषयः सत्कारार्हस्य तत्साधित मदायत्तीकृत सत्कारवस्तुभिस्तद्योग्यं सत्कारं करिष्यामि, इति विचारः फलित इव ५, समुत्पन्नः, स च कः सङ्कल्प इत्याह-उत्पन्नः खलु भो जम्बूद्वीपे द्वीपे - जम्बूद्वीपनामके द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तज्ञ्जीतमेतत् जीताचार एषः अतीतवर्त्तमानानागतानां वैतादयगिरिकुमाराणां देवानां भरतानां राज्ञाम् उपस्थानिकं प्राभृतं कर्त्तुं वर्त्तते इति, तद्गच्छामि खलु अहमपि भरतस्य राज्ञश्चक्रिण उपस्थानिकं करोमीति विचार्य 'पीइदाणं अभिसेक्कं रयणालंकारं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य गेव्हइ' प्रीतिदानम् अभिषेक्यम् - अभिषेकयोग्यं राजपरिधेयम्, रत्नालंकारं मुकुटम्, कटकाि च हस्ताभरणानि त्रुटिकानि च बाह्वाभरणानि, वस्त्राणि च आभरणानि च गृह्णाति 'गिoिहत्ता' गृहीत्वा 'ताए उक्किट्ठाए जाव अट्ठाहियं जाव पच्चष्पिणंति' तथा उत्कृष्टया उसने भरत राजा को अपना ध्यान करते हुए देखा जाना तब उस वैताढ्य गिरि कुमार देव के मन में ऐसा आध्यात्मिक चिन्तित, कल्पित प्रार्थित पुष्पित, मनोगत, संकल्प विचार प्रकट हुआ कि जंबूद्वीप में भरत क्षेत्र में भरत नाम का चातुरन्त चक्रवर्ती महाराजा उत्पन्न हुआ है तो अतीत, अनागत, वर्तमान काल के समस्त वैताढयगिरी कुमार देवों.: का ऐसा परम्परा से चला आया यह आचार व्यवहार है कि वे उसे नजराना दें तो में: चलूँ और उसे मेट करूं ऐसा विचार कर (पीइदाणं आभिसेक्कं रयणालंकारं कडगाणिय तुडियाणिय वत्थाणिय आभरणानिय गेण्हइ) उसने प्रीतिदान में देने के निमित्त अभिषेकयोग्य राजपरिधेय रत्नालंकार- मुकुट कटक त्रुटिक बस्त्र, और आभरण लिये (गिहिचा ताए उक्किट्ठाए जाव पच्चपिणंति) और लेकर वह उत्कृष्ट आदि विशेषणों वाली गति જ્ઞાનના ઉપયોગ કર્યો. અધિજ્ઞાનમાં તેણે ભરતી રાજાને તેના જ ધ્યાનમાં લીન જોયા. ત્યારે તે વૈતાધ્યગિરિ કુમાર દેવના મનમાં એવા આધ્યાત્મિક, ચિન્તિત, કલ્પિત, પ્રાર્થિત, પુષ્પિત, મનેાગત સંકલ્પ–વિચાર પ્રકટ થયા કે જ બુદ્વીપ નામક દ્વીપમાં, ભરતક્ષેત્રમાં ભરત નામ ચાતુરન્ત ચક્રવર્તી રાજા ઉત્પન્ન થયા છે. તેા અતીત, અનાગત, વર્તમાન કાળના સવ વૈતાઅગિરિ કુમાર દેવાના વંશ પરંપરાથી એવા આચાર-વ્યવહાર ચાલતા આવે છે કે તે ચક્રવિત એવા ભરત રાજાને નજરાણુ આપે તે હું જાઉં અને તેને નજરાણું આપુ' આમ विचार रीने (पीइदाणं अभिसेक्क देणालंकार कडगाणि तुडियाणिय वत्याणिय आभ रणाणि य गेव्हर) ते वैवाव्यशिर कुमार देवे राजने प्रानिमा वा भाटे अभिषे योग्य राज्परिधेय-रत्नावार, भुकुट, ४:४, त्रुटि, वस्त्र ने आभरणे। बीधां. (गिव्हिन्ता ताप उक्किट्ठा जाव आट्ठाहियं जाव पच्चपिणंति) अने ते सर्व नेते उष्कृष्ट माहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org