Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६६०
जम्बूद्वीपप्रज्ञप्तिसूत्रे
गत्या यावत् अष्टाहिकां महामहिमां यावत् प्रत्यर्पयन्ति - समर्पयन्ति, अत्र प्रथमो यावच्छन्दः उक्तातिरिक्त विशेषणसहितां गतिं प्रीतिवाक्यं प्राभृतोपनयनग्रहणे सुरसन्मानन विसर्जने स्नानभोजने श्रेणि प्रश्रेण्यामन्त्रणं बोधयति, द्वितीयस्तु यावच्छन्दः अष्टाहिकाऽऽदेशदानकरणे इति सूचयति ।
अथ तमिश्रा गुहाधिपकृतमाल सुरसाधनार्थमुपक्रमते
'तर णं' इत्यादि 'तए णं से दिव्वे चक्करयणे अद्वाहियाए महामहिमाए णिव्वचाए समाणीए जाव पच्चत्थिमं दिसिं तिमिसगुहाभिमुद्दे पयाए यावि होत्था' ततः खलु तद्दिव्यं चक्ररत्नम् अष्टाहिकायां महामहिमायां निवृत्तायां सत्याम् अर्थाद् वैताढ्य - गिरिकुमारस्य देवस्य विजयोपलक्षिकायां यावत् पाश्चात्यां पश्चिमां दिशं तमिस्रा गुहाभिमुखं प्रयातं चाप्यभवत् प्रस्थितमभूत् प्रस्थितजातम् वैतान्यगिरिकुमारसाधनस्थानस्य तमिश्रायाः पश्चिमवर्त्तित्वात् 'तए णं से भरहे राया तं दिव्यं चक्करयणं जाव पच्चत्थिमं दिसिं तिमिसगुहामिमुहं पयातं पास' ततः खलु स भरतो राजा तद्दिव्यं चक्ररत्नं यावत् से चल कर जहां पर महाराजा भरत नरेश था वहां पर आया इत्यादि और सब आगे का कथन महामहोत्सव करने तक और उसकी भरत नरेशको सूचना देने तक का यहां पर करना चाहिये | यह सब कथन पीछे लिखा ही जा चुका है अतः वहीं से इसे देख लेना चाहिये यही बात यहां पर आये हुए यावत् शब्द सूचित करता है ।
तमिश्रा गुहाधिप कृतमालदेव साधन वक्तव्यता - (तएण से दिव्वे चक्करयणे अट्ठा हिया महामहिमाए णिवत्ताए समाणीए जाव पच्चरिथमं दिसिं तिमिसगुहाभिमुहे पयाए यावि होथा ) जब वैतादयगिरिकुमार देव के विजयोपलक्ष्य में ८ दिन का महामहोत्सव समाप्त हो चुका तब वह दिव्य चक्ररत्न पश्चिमदिशा में वर्तमान तिमिस्रा गुहा की तरफ प्रस्थित हुआ क्यों कि वैतादयगिरीकुमार को साधन करने का स्थान तिमिस्रा गुहा की पश्चिम दिशा में है (तएण से भरहे राया तं दिव्वं चक्करयणं जाव पच्चत्थिमं दिसिं तिमि - વિશેષણાવાળી ગતિથી ચાલીને જ્યાં ભરત નરેશ હતા ત્યાં આા, ઇત્યાદિ આગળનું' સ`થન-મઠ્ઠામહેન્સિવ સમ્પન્ન કરવા તેમજ તે ઉત્સવની પૂર્ણ થવાની ભરત નરેશને સૂચના આપવા સુધીનુ' અહી' જાણી લેવુ જોઇએ. એ બધું કથન પહેલાં સ્પષ્ટ કરવામાં આબુ જ છે. એથી બધું ત્યાંથી જ જાણી લેવુ જોઇએ. અહી યાવત પદથી એજ વાત સ્પષ્ટ કરવામાં આવી છે.
तमिश्रागुहाधिप कृतमालदेवसाधनवक्तव्यता
(त एण से दिव्वे चक्करयणे अठ्ठाडियाए महामहिमाए णिवत्ताए समाणीए जाब पच्चथिमं दिसि तिमिसगुहाभिमुद्दे पवार यावि होत्था) क्यारे वैताढ्ययगिरि कुमार देवना विश्वચેપલક્ષ્યમાં ૮ દિવસનેા મહામહેાત્સત્ર સમ્પન્ન થઇ ચુકયો ત્યારે તે દિવ્ય ચક્રરત્ન ૫ શ્ચમ દિશામાં વર્તમાન તિમિસ્રાગુડાની તરફ પ્રસ્થિત થયું કેમકે વતાટ્યગિરિ કુમારને સધાતું स्थान तभिस्त्रा गुडानी पश्चिम दिशामा छे. (तपण से भरहे राया तं दिव्वं चक्करयण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org